Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७४
भगवतींसू शतके तु अबान्तरशतकं नास्तीत्येवमेकमेब शतकम् १, तदेवं-३२-८४२१= १ सर्वसंकलनया अष्टत्रिशदधिकमेकं शतं (१३८) शतकानां भवति । तथा'उद्देसगाणं' उद्देशकानाम्-'एगूणबीसई पंचवीसाइं सयाई' पञ्चविंशत्यधिकानि एकोनविंशतिः शतानि १९२५ भवन्तीति ॥
अथोपसंहरन भगवतीस्त्रस्थितपदानां संख्यापतिपादिकां गाथामाह'चुलसीइ' इत्यादि। मूलम्-चुलसीइ सय सहस्सा, पयाण पवरवरनाणदंसीहिं।
भावाभावमणंता, पन्नत्ता एत्थ मंगंमि ॥१॥ छाया-चतुरशीति शतसहस्राणि, पदानां प्रवरवरज्ञानदर्शिभिः ।
भावाभावा अनन्ताः, प्रज्ञप्ता अत्राके ॥१॥ टीका-'चुलसीइ सयसहस्सा पयाणं पवरवरणाणदंसोहि' चतुरशीति शत प्रवरवरज्ञानदर्शिभिः प्रज्ञप्तानि अस्मिन्-भगवत्याख्य पश्चमाङ्गे पदानि चतुरशीति शतसहस्राणि विद्यन्ते इति पदानि विशिष्टसम्पदायगम्याणि प्रवराणां वरं यज्ज्ञानं तेन ज्ञानेन पश्यन्तीति प्रवरवरज्ञानदशिन स्तः के वलिभिरित्यर्थः शतक नहीं है। एक ही शतक हैं। इस प्रकार ३२-८४-२१ ये सब मिलकर १३८ शतक होते हैं । तथा उद्देशको की संख्या १९२५ है।
अब भगवतीसूत्र स्थित पदों की संख्या प्रतिपादक गाथाका कथन सत्रकार करते हैं--
'चुलसीइ सयसहस्सा पयाण पवरवरनाण दंसीहिं।
भावाभाव मणंता पन्नत्ता एत्य मंगंम्मि ॥१॥ इस भगवती नामके पंचम अङ्ग में पदों की संख्या केवली भगः वन्तोने ४४ लाख कही है। यह पदों की संख्या विशिष्ट संप्रदाय गम्य છે. તથા ૪૧ એકતાળીસમા શતકમાં અવાન્તર શતકે થતા નથી. એક જ શતક છે. આ રીતે ૩૨-૮૪–૨૧-૧ આ બધા મળીને કુલ ૧૩૮ એકસેને આડત્રીસ શતકે થઈ જાય છે. તથા ઉદેશાઓની સંખ્યા કુલ ૧૯૨૫ એક હજાર નવસો પચીસની કહેલ છે.
હવે ભગવતી સૂત્રમાં કહેલ પદની સંખ્યાનું પ્રતિપાદન કરનાર ગાથાનું સૂત્રકાર કથન કરે છે. --
'चुलसीई सयसहस्सा पयाण पवरवरनाणदंसीहिं।
भावाभावमणंता पन्नत्ता एत्थ मंगंमि ॥१॥ આ ભગવતી સૂત્ર નામના પાંચમા અંગમાં પદેની સંખ્યા કૈવલી ભગવાનેએ ૮૪ ચોર્યાશીલાખ કહેલ છે. આ પદેની સંખ્યા વિશેષ્ટ સંપ્ર
શ્રી ભગવતી સૂત્ર : ૧૭