Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे बारस एगे वा। असन्नि पंचिंदियमहाजुम्मसयाई एकवीसं एगदिवसेणं उद्दिसिजति।रासिजुम्मसयं एगदिवसेणं उद्दिसिजइ ।
छाया-प्रज्ञप्त्याम् आदिमानाम् अष्टानां शतकानां द्वौ द्वौ उद्देशकौ च उहिश्येते, नवरं चतुर्थे शतके पथमदिपसे अष्ट, द्वितीय दिवसे द्वौ च उद्दिश्यन्ते । नवमात् शतकात् आरब्धं यावत्कं यावकं प्रवेचते तायकं तावत्कम् एकदिवसेन उद्दिश्यते, उत्कर्षेण शतकमपि एकदिवसेन, मध्यमेन द्वाभ्यो दिवसाभ्यां शतकम् एवं यावत् विंशतितमं शतकम्, नवरं गोशालम् (अध्ययनम्) एकदिवसेन उद्दिश्यते यदि स्थितः एकेनैव आचामाम्लेन अनुज्ञाप्यते । अथ खलु स्थितः आचामाम्छेन षष्ठेन अनुज्ञाप्यते एकविंशद्वाविंशत्रयोविंशतितमानि शतकानि एकेकदिवसेन श्रेणिशतकानि द्वादश एकेन एकेन्द्रियमहायुग्मशतकानि द्वादश एकेन । एवं द्वीन्द्रियाणां द्वादश, श्रीन्द्रियाणां द्वादश, चतुरिन्द्रियाणां द्वादश एकेन । असंज्ञिपञ्चेन्द्रियाणां द्वादश, संज्ञि पञ्चेन्द्रियमहायुग्म शतकानि एकविंशतिः एकदिवसेन उद्दिश्यन्ते । राशियुग्मशतकम् एकदिवसेन उद्दिश्यन्ते ॥
टीका-कस्मिन् दिने कति उद्देशका उद्दिश्यते इत्याह-पन्नचीए' प्रज्ञप्त्याम् 'आइमाणं अट्ठण्हं सयाणं' आघानामष्टानां शतानाम् ‘दो दो उदेषगा उद्दिसिज्जति द्वौ द्वौ उद्देशको उद्दिश्यन्ते 'नवरं चउत्थे सए पढमदिवसे अट्ठ' नवरं विशेषस्त्वयं चतुर्थे शतके प्रथमदिवसे अष्ट उद्देशका उद्दिश्यन्ते तथा 'वितीयदिवसे दो उदेसगा उद्दिसिज्जति' द्वितीय दिवसे द्वौ उद्देशकौ उदिश्यते 'नवमामो सयाओ आरद्धं' 'पण्णत्तीए आइमाण अट्टण्हं सयाणं दो दो उद्देसगा उद्दिसिज्जति' इ.
टीकार्थ-एकदिन में कितने उद्देशक उपदिष्ट होते है इसके लिये कहा गया है कि प्रज्ञप्ति में आदि के आठ शतकों के दो दो उद्देशक एक एकदिन में उपदिष्ट होते है। परन्तु 'चउत्थे सए पढमदिवसे अट्ट' पहिले दिन चतुर्थ शतक के आठ उद्देशक और दूसरे दिन दो उद्देशक उपदिष्ट होते है । 'नवमाओ सयाओ आरद्धं जाधइयं २ पवेइ तावइयं २ एग
पण्णत्तीए आइमाणं अठण्ह सयाण' दो दो उदेसगा उदिसिज्जंति' ઈત્યાદિ સૂત્ર એકદિવસમાં કેટલા ઉદ્દેશાઓને ઉપદેશ કરી શકાય છે? આ પ્રશ્નના ઉત્તરમાં કહેલ છે કે-પ્રજ્ઞપ્તિમાં પહેલા આઠ શતકના બબ્બે ઉદેશાઓ એક એક દિવસમાં ઉપદેશ આપી શકાય છે. અર્થાત પહેલા આઠ શતકના બબ્બે ઉદ્દેશાઓનું કથન દરરેજ કરી શકાય छ. परंतु 'चउत्थे सए पढमदिवसे अटू' पडे। हिवसे याथा शतना આઠ ઉદ્દેશાઓ અને બીજા દિવસે બે ઉદ્દેશાનો ઉપદેશ આપી શકાય છે.
શ્રી ભગવતી સૂત્ર: ૧૭