Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७८
भगवतीसूत्र चदा 'एगेण चेव आयंविलेणं' एकनैव आचामाम्लेन एकमाचामाम्लं कृत्वा द्वितीय दिवसे 'अणुन्नच्चई' अनुज्ञाप्यते उद्दिश्यते 'अहणं' अथ खलु पुनरपि च यदि 'डिओ' स्थितः अवशिष्टो भवेत्तदा सः 'आयविछेण छटेण अणुण्णचई' आचामाम्लेन षष्ठेन-आचामाम्ल द्वयेन वतीय दिपसे अनुज्ञाप्यते उद्दिश्यते 'एकवीस बावीस तेवीस इमाई सयाई एक्के कदिवसेणं उदिसिज्जीत' एकविंशति-द्वाविंशति-त्रयोविंशति-तमानि शतकानि एकदिवसनैव उद्दिश्यन्ते । 'चउवीसइमं सयं दोहि दिवसेहि छ छ उद्देसगा' चतुर्विंशतितमं शतकं द्वाभ्यां दिवसाभ्यां षट् षट्र इति द्विषइमेलने द्वादश भवन्ति, तेन प्रत्येक दिवसे द्वादशेति द्वाभ्यां दिवसाभ्यां चतु. विशतिरूद्देशका उद्दिश्यन्ते, इत्यों बोध्यः, चतुर्विंशतितमशतके चतुर्विंशत्युद्देशकानां सद्भावात् 'पंचवीसइमं सयं दोहि दिवसेहि छ-छ उद्देसगा' पञ्चविंशतितमं व्याख्यान उपदेश एक ही दिन में करना चाहिए। यदि वह कुछ बाकी बचा रहता है तो उसका एक आयंबिलकरके दूसरे दिन उपदेश करना चाहिए । फिर भी यदि वह बाकी बचा रहता है तो दो आयंबिल करके तृतीय दिन उसका उपदेश करना चाहिए 'एक्कवीसवावीस तेवीस इमाइं सयाई एक्केवक दिवसेणं उदिसिज्जति' २१ वां शतक, २२ यां शतक एवं २३ वा शतक इनका उपदेश एक एक दिन में करना चाहिए 'चउवीसइमं सयं दोहि दिवसेहिं ६-६ उद्देसगा' चौबीस वें शतकका एकदिन में छ-छ उद्देशकों को लेकर व्याख्यान करना चाहिए इस प्रकार एकदिन में १२ उद्देशकों का व्याख्यान हो जाता है। इसी प्रकार दो दिन में इसके २४ उद्देशकों का व्याख्यान हो जाता है। દિવસમાં કરી લેવો જોઈએ. એક દિવસમાં ઉપદેશ કરતાં જે કદાચ બાકી રહી જાય તો એક આયંવિલ કરીને બીજે દિવસે તેનું વ્યાખ્યાન-ઉપદેશ કરી લેવું જોઈએ. તે પણ જે બાકી રહી જાય તે બે આયંવિલ કરીને की हवसे तेनु ४थन ४२ मे. 'एक्कवीसबावीसतेवीसइमाइ सयाई एककेकदिवसेणं उदिसिज्जंति' २१ से वीसभुशत: २२ मावीसभुशत अने. ૨૩ તેવીસમ શતક અને ઉપદેશ એક એક દિવસે કરી લેવું જોઈએ. 'चउवीसइम सय दोहिं दिवसेहि छ छ उद्देसगा' यावासमा शतना सहसमा છ છ ઉદેશાઓ લઈને ઉપદેશ કરે જોઈએ. આ રીતે એક દિવસમાં ૧૨ બાર ઉદેશાઓનુ કથન થઈ જાય છે. આજ પ્રમાણે બીજે દિવસે પણ બાર ઉદેશાઓનું વ્યાખ્યાન કરી લેવું જોઈએ. આ પ્રમાણે બે દિવસમાં તેના ૨૪ ચીસ ઉદેશાઓનું વ્યાખ્યાન થઈ જાય છે. ચોવીસમા શતકમાં ૨૪ ચાવીસ
શ્રી ભગવતી સૂત્ર: ૧૭