Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 796
________________ प्रमेयचन्द्रिका टीका भगवतीसूत्रस्य शतकानामुद्देशकानां परिमाणम् ७३ ____ अथ शास्त्रपशस्ति प्ररूपयन् पूर्व शास्त्रस्य शतकानामुद्देशकानां च परिमाणमाह-'सव्व ए' इत्यादि, मूलम्-सव्वाए भगवईए अमृतीसं सतं सयाणं १३८ उद्देसगाणं एगूणवीसई पंचवीसाइं सयाई १९२५॥ छाया-सर्वस्या भगवत्या अष्टत्रिंशं शतं शतानाम् उद्देशकानाम् एकोनविंशतिः पञ्चविंशानि शतानि १९२५॥ टीका-'सम्याए भगवईए' सर्वस्या भगवत्याः सर्वस्य भगवतीसूत्रस्य 'अट्ठतीस सयं सयाणं' शतानां शतकानाम् अष्टत्रिंशम्-अष्टत्रिंशदधिकं शतं १३८ भवति । अत्र भगवत्यामष्टात्रिंशदधिक शतसंख्यकानि १३८ शतकानि सन्तीति । तथाहि-प्रथमादारभ्य द्वात्रिंशत्पर्यन्तानि शतकानि अवान्तरशतकरहितानि ३२ त्रयस्त्रिंशत्तमशतकादारभ्य एकोनचत्वारिंशत्तमशतकं यावत सप्तसु शतकेषु प्रतिशतकं द्वादश द्वादश अवान्तर शतकानीति चतुरशीतिः शतकानि ८४ । चत्वारिंशत्तमशतके एकविंशतिः शतकानि २१, एकचत्वारिंशत्तमे शास्त्र प्रशस्ति की प्ररूपणा करते हुए सूत्रकार पहिले इस शास्त्र के शतकों का परिमाण प्रकट करते हैं-- ___'सव्वाए भगवईए अट्टतीसं सतं सयाणं उद्देसगाणं एगूणवीसई पंचवीलाई सयाई' इस समस्त भगवती शास्त्र के १३८ शतक हैं। इनकी गणना इस प्रकार से है-प्रथम शतक से लेकर ३२ वें शतक तक अवान्तर शतक नहीं हैं। ३३ वे शतक से लेकर ३९ वे शतक तक के ७ शतको में १२-१२ अवान्तर शतक हैं। इस प्रकार ८४ शतक हैं। ४० वे शतक में २१ अवान्तर शतक हैं। ४१ वे शतक में अवान्तर શાસ્ત્ર પ્રશસ્તિ શાસ્ત્ર પ્રશસ્તિની પ્રરૂપણ કરતાં સૂત્રકાર સૌથી પહેલાં શાસ્ત્રના શતક भने देशासाना प्रभानु थन प्रगट 3 छे.-'सब्वाए भगवईए अदतीस सत सयाण, उदेसगाणं एगूणकीस पंचवीसाइं सयाई' मा भगवती સત્રના ૧૩૮ એકસો આડત્રીસ શતકે કહ્યા છે તેની ગણત્રી આ પ્રમાણે છે. પહેલા શતકથી આરંભીને બત્રીસમા શતક સુધીમાં અવાન્તર શતકે આવતા નથી ૩૨ બત્રીસમા શતકથી ૩૯ ઓગણચાળીસમા શતક સુધી ૭ સાત શતકોમાં ૧૨-૧૨ બાર બાર અવાન્તર શતકો આવે છે. આ રીતે ૮૪ ચોર્યાશી શતક થઈ જાય છે, ચાળીસમા શતકમાં ૨૧ એકવીસ અવાન્તર શતકો કહ્યા શ્રી ભગવતી સૂત્ર : ૧૭.

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803