Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 794
________________ प्रमेयचन्द्रिका टीका श०४१ उ.१६९-१९६ शु. शु. रा. कलियो सिद्धत्वम् ७७१ हे भदन्त ! अवितथं सर्वथैव सत्यमित्यर्थः 'असंदिद्धमेयं भंते !' असंदिग्धम्सन्देहरहितं यथा भवेत्तथा एतत् 'इच्छियमेयं भंते !' इच्छितम् अभिलाषाविष. यीभूतम् एतद् भवदुक्तम् 'पडिच्छियमेयं भंते' प्रतीच्छित प्रकर्षेगामिलषितमेतत् । 'इच्छियपडिच्छियमेयं भते' इच्छित प्रतीच्छितमेतत् भदन्त ! 'सच्चेणं एसमडे' हे भदन्त ! देवानुपियेण कथित एषः खलु अर्थः सर्वथैव सत्यः । 'जण्णं तुम्भे वदह' यत् खलु यूयं वदथ त्ति कटु' इति कृत्वा-कथयित्वा, इत्यर्थः, 'अपूतिवयणा खलु अरिहंता भगवंतो' अपूति वचनाः खलु अर्हन्तो भगवन्तः । पूतिर्दोषः सगतो यस्य वचनात् इत्थं भूता स्तीर्थकरा भवन्ति, एतावता वचनातिशयत्वं वोधि. तम्' एवं कथनानन्तरं भगवान् गौतमः 'समणं भगवं महावीरं वंदइ नमसइ' श्रमणं भगवन्तं महावीरं वन्दते नमस्यति 'वंदित्ता नमंसित्ता' वन्दित्वा नमस्थित्या 'संजमेण तपसा अपाणं भावेमाणे विहरई' संपमेन तपसा आत्मानं भावयन् विहरतीति ॥ इति श्री- विश्वविख्यातजगद्वल्लभादिपदभूषितबालब्रह्मचारि - 'जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां 'श्री भगवतीसूत्रस्य' प्रमेयचन्द्रिकाख्यायां व्याख्यायां राशियुग्मशतमेकचत्वारिंशत्तमं शतं समाप्तम् ॥४१॥ ॥ भगवती समाप्ता ॥ आप देवानुप्रियने कहा है वह ऐसा ही है । 'तहमेयं भंते 'हे भदन्त ! यह सर्वथा सत्य ही है । हे भदन्त ! यह असंदिग्ध ही है हे भदन्त ! यह मुझे इष्ट है । हे भदन्त ! यह मुझे स्वीकृत है। 'इच्छियपडिच्छिय. मेयं भंते !' हे भदन्त ! यह मुझे ईच्छित प्रतीच्छित है। 'सच्चेणं एसमढे जं णं तुम्भे वदह' हे भदन्त ! जो आप देवानुप्रियने कहा है ऐसा यह अर्थ सर्वथा सत्य ही है 'त्ति कटु' ऐसा कहकर गौतमने 'अपूति वयमा खलु अरिहंता' अर्हन्त भगवन्त निर्दोष वचनवाले होते हैं इस लिये 'समणं भगवं महावीरं वंदह नमसह' श्रमण भगवान महावीर को तभा छे. 'तहमेय भते !' 3 मान ते सथा सत्य १ छे. मन કથન અસંદિગ્ધ જ છે. સંદેહ વગરનું છે. હે ભગવન તે મને ઈષ્ટ છે ભગવાન ४थन भने स्वीय छे. 'इच्छियपडिच्छियमेय भाते !' 3 सावन भने रित प्रतिति छ. 'सच्चेणं एसमटे जं गं तुब्भे वदह' ३ मन मा५ देवानुप्रिये डेस छ, त भर छ, अर्थात् सवथा सत्य १ छे.' तिकटू' मा प्रभारी डीने गौतमकामा 'अपूतिक्यणा खलु अरिहंता' मत भगवान निषि क्यना 3.य छ, तथा 'समण भगवौं महावीर वंदइ नमसइ' શ્રી ભગવતી સૂત્ર: ૧૭

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803