Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 767
________________ भगवतीक्ष छाया--'भवसिद्धिक राशियुग्म कृतयुग्मनेरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते यथा औधिकाः प्रथमका श्चत्वार उद्देशका स्तथैव निरव शेषम् एते चत्वार उद्देशकाः तदेवं भदन्त ! तदेव भदन्त ! इति ॥४१. २९-३२॥ ___ कृष्णलेश्य भवसिद्धिक राशियुग्म कृतयुग्म नैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते ? यथा कृष्णलेश्यायां चत्वार उद्देशका भवन्ति तथा-इमेऽपि भवसिद्धिक कृष्णलेश्यरपि चत्वार उद्देशकाः कर्तव्याः ॥४१.३३-३६।। एवं नीललेश्य भवसिद्धिकैरपि चत्वार उद्देशकाः कर्तव्याः ॥३७-४०॥ एवं कापोतलेश्यैरपि चत्वार उद्देशकाः ॥४१, ४१-४४॥ तेजोलेश्यैरपि चत्वार उद्देशकाः ॥४१, ४५-४८॥ पद्लेश्यैरपि चत्वार उद्देशकाः ॥४१,४९-५२॥ शुक्ललेश्यैरपि चत्वार उद्देशका औधिकसदृशाः । एवमेतेऽपि भवसिद्धिकैरपि अष्टाविंशतिरुद्देशका भवन्ति । तदेव भदन्त ! तदेवं भदन्त ! इति ॥४१,५३-५३ ॥४१, २९-५६ उद्देशकाः समासाः ।। टीका--'भवसिदियरासिजुम्म कडजुम्म नेरइयाणं भते! कभी भववज्जति' भवसिद्धिकराशियुग्म कृतयुग्म नैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते किं नैरयिकेभ्यो यावदेवेभ्यः ? इति प्रश्नः, उत्तरमाह-'जहा' इत्यादि, 'जहा ओहियापढमगा चत्तारि उद्देसगा' यथा औधिकाः सामान्याः प्रथमका आधा श्चत्वार _ शतक ४१ उद्देशक २९ से ५६ तक 'भवसिद्धिय रासिजुम्म कडजुम्म नेरझ्याण भते! को उववज्जति' टोकार्थ-हे भदन्त ! राशियुग्म में कृतयुग्म राशिप्रमित भवसिद्धिक नैरयिक किस स्थान विशेष से आकरके उत्पन्न होते हैं क्या वे नैरयिकों में से आकरके उत्पन्न होते हैं अथवा यावत् देवों में से आकरके उत्पन्न होते हैं ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं-'जहा ओहिया पढमगा चत्तारि उद्देसगा' 'हे गौतम ! जैसे पहिलेके चार औधिक उद्देशक कहे ઓગણત્રીસમા ઉદ્દેશથી બત્રીસમા સુધીના ચાર ઉદેશાને પ્રારંભ'भवसिद्धिय रासिजुम्मकडजुम्म नेरइयाण भवे ! को उववज्जति' ७. ટીકાથું–હે ભગવન રાશિયુગ્મમાં કૃતયુગ્મ રાશિપ્રમાણવાળા ભવસિદ્ધિક નરયિકે કયા સ્થાન વિશેષથી આવીને ઉત્પન થાય છે ? શું તેઓ નૈરયિકેમાંથી આવીને ઉત્પન્ન થાય છે? અથવા તિર્યચનિકેમાંથી આવીને ઉત્પન્ન થાય છે? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે? અથવા દેવોમાંથી આવીને उत्पन्न थाय छ १ मा प्रश्नना त्तभ प्रभुश्री ४ छ -'जहा ओहिया पढमगा શ્રી ભગવતી સૂત્રઃ ૧૭

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803