Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 773
________________ ७५० 'अह ५७ - ८४ उद्देगा ' मूळम् - अभवसिद्धिय रासिजुम्म कडजुम्म नेरइयाणं भंते! कओ उववज्जंति ? जहा पढमो उद्देसो । नवरं मणुस्सा नेरइया य सरिसा भाणियव्वा सेसं तहेव । सेवं भंते! सेवं भंते । ति । एवं चउसु वि जुम्मेसु चत्तारि उद्देसगा ॥ ५७-६०॥ भगवतीस कण्हलेस अभवसिद्धिय रासिजुम्म कडजुम्म नेरइयाणं भंते! कओ उववज्जंति एवं वेव चत्तारि उद्देसगा ॥६१-६४॥ एवं नीललेस्स अभवसिद्धिय रासिजुम्म कडजुम्म नेरइयाणं चत्तारि उद्देगा ||६५ - ६८ ॥ काउलेस्सेहि वि चत्तारि उद्देसगा ॥६९-७२॥ तेउलेस्तेहि वि चत्तारि उद्देगा ॥ ७३-७६ ॥ पम्हलेस्सेहि विचत्तारि उद्देसगा ॥७७-८० ॥ सुक्कलेस्स अभवसि - द्धिएहि वे चत्तारि उद्देसगा ॥ ८१ - ८४॥ एवं एएसु अट्ठावीसाए वि अभवसिद्धिय उद्देसएसु मणुस्सा नेरइयगमेणं णेयव्त्रा । सेवं भंते! सेवं भंते! त्ति । एवं एए वि अट्ठावीसं उद्देगा ॥ ६१-८४ ॥ छाया-अभवसिद्धिकराशियुग्म कृतयुग्मनैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते यथा प्रथम उदेशकः । नगरं मनुष्याः नैरयिकाच सदृशा भणितव्याः । शेषं तथैव, तदेव भदन्त ! तदेव ं भवन्त इति । एवं चतुर्ध्वपि युग्मेषु चत्वार उद्देगका । ५९-६० कृष्णलेश्याभवसिद्धिक राशियुग्मकृतयुग्मनैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते एवमेव चत्वार उद्देशकाः । एवं नीललेश्याऽभवसिद्धिकराशियुग्मनैरयिकाणां चत्वार उद्देशकाः । कापोतलेश्यैरपि चत्वार उदेशकाः । तेजोलेश्यैरपि चत्वार उद्देशकाः । पद्मलेश्यैरपि चटवार उद्देशकाः । शुक्ललेश्याऽभवसिद्धिकैरपि चत्रार उदेशकाः । एवमेतेषु अष्टाविंशत्यामपि अभवसिद्धिकं देश केषु मनुष्या नैरधिकगमेण नेतव्याः । तदेव भदन्त ! तदेव भदन्त । इति । एवमेतेऽपि अष्टाविंशतिरुद्देशकाः ॥ सप्तपञ्चाशत्तमात् चतुरशीतितमपर्यन्ताः, एकचत्वारिंशत्तमे शतके समाप्ताः ॥५९-८४|| શ્રી ભગવતી સૂત્ર : ૧૭

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803