Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 785
________________ ર भगवती सूत्रे ॥ अह ११३-१४० उद्देसगा ॥ मूलम् -मिच्छादिट्टि रासिजुम्म कडजुम्म नेरइयाणं भंते ! कओ उववज्र्ज्जति ? एवं एत्थ वि मिच्छादिट्टि अभिलावेणं अभवसिद्धिय सरिसा अट्ठावीसं उद्देसगा कायव्वा । सेवं भंते! सेवं भंते! ति ॥ ॥ ११३ - १४० उद्देसगा समत्ता || छाया - मिध्यादृष्टि राशियुग्म कृतयुग्म नैरयिकाः खलु भदन्त ! कुत उत्प १ मत्रापि मिथ्याभिला पेनाभवसिद्धिकसदृशा अष्टाविंशतिरुद्देश का कर्त्तव्याः । तदेवं भदन्त ! तदेवं भदन्त ! इति । ११३-१४० उद्देशकाः समाप्ताः ॥ टीका- 'मिच्छादिडिसिजुम्म कडजुम्म नेरइयाणं भंते ! कओ उवरज्जति' मिथ्यादृष्टि राशियुग्म कृतयुग्म नैरयिका : खलु भदन्त ! कुत उत्पद्यन्ते कि नैरयिकेभ्यो यावद्देवेभ्यो वा आगत्य समुत्पद्यन्ते इति पूर्ववदेव प्रश्नः । उत्तरयस्यति - देशद्वारेण - " एवं " इत्यादि, एवं एत्थ विमिच्छादिट्टि अभिलावेणं अभवसिद्धिय ॥ शतक ४१ उद्देशक ११३-१४० ॥ 'मिच्छादिहिरासिजुम्म कड जुम्मनेरइयाणं भंते! कओ उचवज्जति' इस्थादि । टीकार्थ- 'मिच्छादिट्ठि सिजुम्म कडजुम्मनेरइयाणं भंते ! कओ उचवज्जति है भदन्त ! राशियुग्म में कृतयुग्मराशिप्रमित मिध्यादृष्टि नैरयिक किस स्थान विशेष से आकर उत्पन्न होते हैं ? क्या वे मैरथिकों में से आकर के उत्पन्न होते हैं ? अथवा यावत् देवों में से आकर के उत्पन्न होते हैं ? अतिदेशद्वारा उत्तर देते हुए प्रभुश्री गौतम से कहते हैं-' एवं एत्थ वि એકસે તેરમા ઉદ્દેશાથી એકસેાચાળીસ સુધીના ઉદ્દેશાઓનું કથન 'मिच्छा हिट्ठि रासिजुम्म कडजुम्मनेरइयाणं भंते ! कभी उववज्जंति' त्यिाहि टीअर्थ' - 'मिच्छाद्दिट्टि राखिजुम्मकडजुम्म नेरइयाणं भंते ! कओ उववज्जंति' હું ભગવન્ રાશિયુગ્મમાં કૃતયુગ્મ રાશિપ્રમાણ મિથ્યાસૃષ્ટિ નૈરયિકા ઢયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે ? શું તેએ નૈયિકામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિય ચર્ચાનિકામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા મનુ ચૈામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેવામાંથી આવીને ઉત્પન્ન થાય અતિદેશ દ્વારા આ પ્રશ્નના ઉત્તર આપતાં પ્રભુશ્રી ગૌતમસ્વામીને કહુ શ્રી ભગવતી સૂત્ર : ૧૭

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803