Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 790
________________ % प्रमेयचन्द्रिका टीका २०४१ उ.१६९-१९६ शु. राशियुग्म क. नैरयिकोत्पात: ७६७ अपूतिवचनाः खलु अर्हन्तो भगवन्तः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति पन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरति ।।४१॥ एकचत्वारिंशत्तमं राशियुग्म शतं समाप्तम् ॥४१॥ भगवती समाता टीका-'मुक्कपक्खिय रासिजुम्म कडजुम्म नेरइयाण भंते ! को उववज्जति' शुक्लपाक्षिकराशियुग्मकृतयुग्म नैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते कि नैरयिकेभ्य आगत्य यावदेवेभ्यो वा आगत्य समुत्पधन्ते इति पूर्ववदेव प्रश्नः उत्तरमाह-हापि पूर्वातिदेशेनैव एवं' इत्यादि, ‘एवं एत्य वि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति' एवं पूर्ववदेवात्रापि शुक्लपाक्षिकेऽपि भवसिदधिक सहशा अष्टाविंशतिरुद्देशका भवन्ति चत्वार औधिकाः कृतयुग्मादि चतुष्टय घटिताः ॥शतक ४१ उद्देशक १६९-१९६।। 'सुक्कपक्खिय रासिजुम्म कडजुम्म नेरइयाणं भंते ! को उययज्जति' इत्यादि। टीकार्थ-'सुक्कपक्खिय रासिजुम्म कडजुम्मनेरइयाणं भंते ! कओ उववज्जंति' राशियुग्म में कृतयुग्मराशिप्रमाण शुक्लपाक्षिक नैरयिक हे भदन्त ! किस स्थान विशेष से आकर के उत्पन्न होते हैं ? क्या वे नैरयिकों में से आकरके उत्पन्न होते हैं ? अथवा यावत् देवों में से आकरके उत्पन्न होते हैं ? इस प्रश्न का उत्तर भी पूर्वातिदेशद्वारा देते हुए भगवान् गौतमस्वामी से कहते हैं-'एवं एत्थ वि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा भवंति' हे गौतम ! पूर्व के जैसे यहां शुक्लपाक्षिक के सम्बन्ध में भी भव. सिद्धिक नैरपिकादिकों के प्रकरण के जैसे २८ उद्देशक होते हैं। इन એકસે ઓગણસિત્તેરમા ઉદ્દેશાથી એકસે છનુ સુધીના ઉદ્દેશાઓનું કથન 'सुक्कपक्खिय रासिजुम्म कडजुम्म नेरइयाण भंते ! कओ उववअंति' त्या टा--'सुक्कपक्खिय रासिजुम्मकडजुम्म नेरइयाण भते ! को उववज्जति' રાશિયુગ્મમાં કૃતયુગ્મ રાશિ પ્રમાણે શુકલપાક્ષિકના નરયિંકે હે ભગવન કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે? શું તેઓ નરયિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા તિયચનિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા મનવ્યોમાંથી આવીને ઉત્પન્ન થાય છે? અથવા દેવોમાંથી આવીને ઉત્પન્ન થાય छ १ मा प्रश्रन। उत्त२ मति द्वारा आयतां प्रभुश्री -'एव एत्थ वि भवसिद्धियसरिसा अट्ठावीस उद्देसगा भवंति' , गौतम सिद्धिना કથન પ્રમાણે અહિયાં શુકલપાક્ષિકના સંબંધમાં પણ ૨૮ અઠયાવીસ ઉદેશાઓ શ્રી ભગવતી સૂત્ર : ૧૭

Loading...

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803