Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
भगवती सूत्रे
जहा पम्हलेस्साए एवं सुक्कलेस्साए वि चत्तारि उद्देसगा काव्बा | नवरं मणुस्ताणं गमओ जहा ओहि उद्देसएस सेसं तं चैव । एवं एए छसु लेस्सासु चौवीसं उद्देसगा ओहिया चत्तारि सवे ते अट्ठावीस उद्देगा भवंति । सेवं भंते! सेवं भंते । ति । २४-२८|
छाया - एवं पद्मलेश्वायामपि चस्वार उद्देशकाः कर्त्तव्या । पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां वैमानिकानां चैतेषां पद्मलेश्या, शेषाणां नास्ति । तदेव भदन्त । तदेव भदन्त । इति ।। २१-२४
यथा पद्मश्यायामेवं शुक्ललेश्यायामपि चत्वार उद्देशकाः कर्त्तव्याः | नवरं मनुष्याणां गमको यथा औधिकोदेशकेषु । शेषं तदेव । एवमेते षट्सु लेश्यासु चतुर्विंशतिरुद्देशका, औधिकत्वारः, सर्वे ते अष्टाविंशतिरुदेशका भवन्ति । तदेव भदन्त ! २ इति । २४- २८ उद्देशकाः समाप्ताः ।
टीका- ' एवं पहलेस्साए विचत्तारि उद्देसगा कायन्त्रा' एवं कृष्ण लेइयादिवदेव पद्मलेश्यायामपि चत्वार उद्देशकाः पद्मलेश्वकृतयुग्माः पद्म लेश्य योजाः पद्मलेश्य द्वापरयुग्माः पद्मलेश्यकल्योजाः इत्येवंरूपाः कर्त्तव्याः सर्वत्राळापकप्रकारः स्वयमेवोहनीयः । केषां जीवानां पद्मलेश्या भवतीति तान् दर्शयति- 'पंचिदिय' शतक ४१ उद्देशक २१ से २८ तक
' एवं पहलेस्साए वि चत्तारि उद्देसगा कायव्वा' इत्यादि । टीकार्थ - कृष्णलेश्य प्रकरण में जैसे चार उद्देशक प्रकट किये जा चुके हैं वैसे ही चार उद्देशक पद्मलेश्य जीवों के सम्बन्ध में भी कह लेना चाहिये। जैसे पद्मलेश्य कृतयुग्म उद्देशक १ पद्मलेश्य ज्योज उद्देशक २ पद्मलेश्यद्वापरयुग्म उद्देशक ३ और पद्मलेश्य कल्योज उद्देशक ४ इन सब में आलाप प्रकार अपने आप उभावित कर लेना चाहिये। पद्मलेश्या किन किन जीवों के होनी है सो सूत्रकारने 'पंचએકવીસમા ઉદ્દેશાથી અઠયાવીસમા સુધીના આઠ ઉદ્દેશાના પ્રારભ -- ' एवं ' पहलेस्साए वि चत्तारि उद्देखना कायव्वा' इत्यादि
ટીકાય -કૃષ્ણલેશ્યાનાં પ્રકરણમાં જે પ્રમાણેનું કથન કરવામાં આવેલ છે. એજ પ્રમાણેનું કથન ચાર ઉદ્દેશારૂપ પદ્મલેશ્યા નારકેા વિગેરેના સંબ’ધમાં પણ કહેવા જોઇએ તે આ પ્રમાણે સમજવા. પદ્મલેશ્યા કૃયુગ્મ ઉદ્દેશેા ૧ પદ્મવેશ્યા ચૈાજ ઉદ્દેશે. ર્ પદ્મવેશ્યા દ્વાપરયુગ્મ ૩ અને પદ્મલેશ્યા કન્યેાજ ઉદ્દેશક ૪ આ બધામાં આલાપ પ્રકાર સ્વય' બનાવીને સમજી લેવા, પદ્મદ્રેયા કયા કયા જીવાને હાય
७४०
શ્રી ભગવતી સૂત્ર : ૧૭
Loading... Page Navigation 1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803