Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 759
________________ Mahe H ere ७३६ भगवतीसूर्य ॥'अह १३ -२० उसगा। मूलम्-काउलेस्सेहि वि एवं चेत्र चत्तारि उद्देसगा कायव्वा । नवरं नरइयाणं उववाओ जहा रयणप्पभाए। सेसं तं चेव । सेवं भंते ! सेवं भंते ! त्ति ॥१३-१६॥ तेउलेस्स रासिजुम्म कडजुम्म असुरकुमाराणं भंते ! कओ उववज्जंति एवं चेव । नवरं जेसु तेउलेस्सा अस्थि तेसु भाणिपव्वं । एवं एए वि कण्हलेस्प्ता सरिसा चत्तारि उद्देसगा कायउवा । सेवं भंते ! सेवं भंते ! त्ति ॥४१-१६-२॥ छाया--कापोतलेश्यैरपि एवमेव चरबार उद्देशकाः कर्तव्या । नवरं नैरयि. काणामुपपातो यथा रत्नप्रभायाम् । शेषं तदेव । तदेवं भदन्त ! तदेवं मदन्त ! इति। १३-१६॥ तेजोलेश्या राशियुग्म कृतयुग्मासुरकुमाराः खलु भदन्त ! कुत उत्पधन्ते एवमेव । नवरं येषु तेजोलेश्या अस्ति तेषु भणितव्यम् । एवमेतेऽपि कृष्ण. लेश्यसदृशाश्चत्वारः उद्देशकाः कर्तव्याः । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ प्रयोदशादारभ्य विशन्त्यतोद्देशकाः समाप्ताः ॥४१॥१३-२०॥ टीका--'काउलेसे हि वि एवं चेव चत्तारि उद्देसगा कायना' यथा कृष्णसेव भंते ! त्ति' हे भदन्त ! आपका कहा हुआ यह सब विषय सर्वथा सत्य ही है २। इस प्रकार कहकर गोतमने प्रभुश्रीको वन्दना की और नमस्कार किया । वन्दना नमस्कार कर फिर वे संयम और तप से आस्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। ॥ ४१ वें शतक का ९ से १२ उद्देशक समाप्त ॥ ॥शतक ४१ उद्देशक १३ से २० तक। 'काउलेस्सेहिं वि एवं चेव चत्तारि उद्देसगा कायव्वा' इत्यादि। टीकार्थ--कापोतलेश्यावाले नैरयिकों के सम्बन्ध में भी कृष्णलेश्या 'सेव भते ! सेव भते ! ति मावन मास मा तमाम विषय સર્વથા સત્ય જ છે. ૨ આ પ્રમાણે કહીને વંદના નમસ્કાર કરી ગૌતમસ્વામી તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિર જમાન થયા. નવમા ઉદ્દેશથી બારમા સુધીના ચાર ઉદેશાઓ સમાપ્ત ૪૧-૯-૧૨ તેરમા ઉદ્દેશથી સેળમા સુધીના ચાર ઉદ્દેશાઓને પ્રારંભ टीआय---'कण्हलेस्सेहिं वि एवं चेव चत्वारि उद्देसगा कायव्वा' पात. શ્રી ભગવતી સૂત્ર : ૧૭

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803