Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
७२६
भगवती सूत्रे
|| 'अह चउथो उद्देसो' ॥
मूलम् - रासिजुम्म कलिओग नेरइयाणं भंते ! कओ उववज्जंति एवं चेव । नवरं परिमाणं एक्को वा पंच वा नव वा तेरस वा संखेज्जा वा असंखेज्जा वा उववज्जंति । संवेहो । तेणं भंते! जीवा जं समयं कलिओगा तं समयं कडजुम्मा जं समयं कडजुम्मा तं समयं कलिओगा ? णो इणट्टे समट्टे । एवं तेओगेण वि समं दावरजुम्मेण वि समं । सेसं जहा पढमुद्देसए जाव वेमाणिया । सेवं भंते ! सेवं भंते त्ति ॥
चउत्थो उद्देसो समत्तो ॥ ४१-४॥
छाया - राशियुग्म कल्योज नैरयिकाः खलु भदन्त ! कुत उत्पव्यन्ते एवमेव । नवरं परिमाणम् एको वा पश्च वा नव वा त्रयोदश वा संख्याता वा असंख्यातावोपयन्ते । संवेधः । ते खलु मदन्त ! जीवाः यस्मिन् समये कल्योजा स्वस्मिन् समये कृतयुग्माः यस्मिन् समये कृतयुग्माः तस्मिन् समये कल्योजाः ? नायमर्थः समर्थः । एवं योजेनापि समम्म्, एवं द्वापरयुग्मेनापि समम् । शेषं यथा प्रथमोदेशके यावद् वैमानिकाः । तदेव भदन्त । तदेवं भदन्त । इति ॥ २॥
॥ चतुर्थोद्देशकः समाप्तः ॥
टीका--' रासिजुम्म कलिओग नेरइयाणं भंते । कओ उबवज्जंति' राशियुग्म कल्यजनैरयिकाः खलु भदन्त । कुत उत्पद्यन्ते किं नैरयिकेभ्यो यावद्देवेभ्योवेति प्रश्न:, उत्तरमाह - 'एवं चेव' एवमेव यथा प्रथमो देशके कथितमत्रापि तथैव | शतक ४१ चतुर्थ उद्देशक ।।
'रासिजुम्म कलिओोग नेरइयाणं भते कओ ! उववज्जति' इत्यादि टीकार्थ - हे भदन्त राशियुग्म कल्पोज राशिप्रमित नैरयिक किस स्थान विशेष से आकर के उत्पन्न होते हैं ? क्या वे नैरयिकों में से आकर के उत्पन्न होते हैं अथवा यावत् देवों में से आकर के उत्पन्न ચેાથા ઉદ્દેશાના પ્રાર’——
' राखिजुम्म कलिओग नेरइयाणं भंते! कओ उववज्जति' इत्यादि ટીકા- હે ભગવન્ રાશિયુગ્મ કલ્યાજ રાશિપ્રમ સુવાળા નૈરયિકા કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે ? શુ તેઓ નૈરિયેકામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિય ચર્ચાનિકામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેવામાંથી આવીને ઉત્પન્ન
શ્રી ભગવતી સૂત્ર : ૧૭
Loading... Page Navigation 1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803