Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 752
________________ प्रमेयचन्द्रिका टीका २०४१ उ.५-८ कृ. राशियुग्मकृ. नैरयिकोत्पत्तिः ७२९ ॥'अह ५-८ उद्देसगा' ॥ मूलम्-कण्हलेस्स रासिजुम्म कडजुम्म नेरइयाणं भंते ! कओ उववज्जति उववाओ धूमप्पभाए सेसं जहा पढमुद्देसए। असुरकुमाराणं तहेव, एवं जाव वाणमंतराणं। मणुस्साण वि जहेव नेरड्याणं आयअजसं उवजीवंति। अलेस्सा अकिरिया तेणेव भवग्गहणेणं सिज्झंति एवं न भाणियब्वं । सेसं जहा पढमुद्देसए । सेवं भंते ! सेवं भंते ! ति ॥५१-५॥ कण्हलेस तेओएहि वि एवं चेव उदेसओ। सेवं भंते ! सेवं भंते ! त्ति ॥४१-६॥ कण्हलेस्स दावरजुम्मेहिं एवं चेव उद्देसओ। सेवं भंते ! सेवं भंते ! त्ति ॥४१-७॥ कण्हलेस्स कलिओएहि वि एवं चेव उद्देसओ। परिमाणं संवेहो य जहा ओहिएसु उद्देसएसु । सेवं भंते ! सेवं भंते ! ति ॥४१-८॥ ॥५-८ उद्देसगा समत्ता ॥ छाया-कृष्णलेश्य राशियुग्म कृतयुग्मनैरयिकाः खलु भदन्त ! कुत उत्पधन्ते उपपातो धूमपमायां शेषं यथा प्रथमोद्देश के । असुरकुमाराणां तथैव एवं यावद्वानव्यन्तराणाम्, मनुष्याणामपि यथैव नेरयिकाणाम् आत्मायश उन जीवन्ति । अलेश्याः अक्रियाः तेनैव भवग्रहणेन सिद्धयन्ति एवं न भणितव्यम् । शेषं यथा प्रथमोद्देशके । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥४१।५। कृष्णलेश्य योजैरपि एवमेवोद्देशकः । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥४१६ कृष्णलेश्य द्वापरयुग्मैरेवमेवाद्देशकः । तदेवं भदन्त । तदेवं भदन्त ! इति ॥४१७।। कृष्णलेश्य कल्योजैरपि एवमेवोद्देशकः । परिमाणं संवेधश्च यथा औषिके - देशकेषु । तदेवं भदन्त ! तदेवं भदन्त ! इति ।।४१।८।। ॥पञ्चमादारभ्याष्टमान्ता उद्देशकाः समाप्ताः ॥४१॥५॥८॥ ॥शतक ४१ उद्देशक ५ से ८ तक ॥ 'कण्हलेस्सरासिजुम्मकडजुम्म नेरइयाणं भंते ! कओ उववज्जति' પાંચમા ઉદ્દેશથી આઠમા સુધીના ચાર ઉદેશાને પ્રારંભ'कण्हलेस रासिजुम्म कडजुम्मनेरइयाणं भवे ! कओ उववज्जति' इत्यादि भ० ९२ શ્રી ભગવતી સૂત્ર : ૧૭


Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803