Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयचन्द्रिका टीका श०४१ उ.३ राशियुग्मद्वापरयुग्मनैरयिकात्पत्तिः ७२३
'अह तइओ उद्देसो' । मूलम्-रासिजुम्म दावरजुम्म नेरइयाणं भंते ! कओ उववज्जंति? एवं चेव उद्देसओ। नवरं परिमाणं दो वा छ वा दस वा संखेज्जावा असंखेज्जा वा उववज्जंति संवेहो। ते णं भंते! जीवा जं समयं दावरजुम्मा तं समयं कडजुम्मा जं समयं कडजुम्मा तं समयं दावरजुम्मा ? णो इणटे समटे। एवं तेओएण वि समं, एवं कलिओगेण वि समं । सेसं जहा पढमे उद्देसए जाव वेमाणिया। सेवं भंते ! सेवं भंते ! त्ति ।
॥ तइओ उद्देसो समत्तो ॥४१-३॥ छाया-राशियुग्म द्वापरयुग्म नैरयिकाः खलु भदन्त ! कुत उत्पधन्ते एकमेवोद्देशकः । नवरं परिमाणं द्वौ वा षड् वा दश वा संख्याता वा, असंख्याता. वोत्पद्यन्ते संवेधः । ते खलु भदन्त ! जीवाः यस्मिन् समये द्वापरयुग्माः तस्मिन् समये कृतयुग्माः यस्मिन् समये कृतयुग्मा स्तस्मिन् समये द्वापरयुग्माः ? नायमर्थः समर्थः । एवं योजेनापि समम्, एवं कल्योजेनापि समम् । शेष यथा प्रथमोद्देशके यावद्वैमानिकाः । तदेव भदन्त ! तदेव भदन्त ! इति ॥१
॥ तृतीयोदेशकः समाप्तः ॥४१-३॥ टीका--'रासिजुम्पदावरजुम्म नेरइयाणं भंते ! कओ उवबज्जति' राशियुग्म द्वापरयुग्मनैरयिकाः खलु भदन्त ! कुन उत्पद्यन्ते ? किं नैरयिकेभ्यो यावदेवेभ्यो वेति प्रश्नः, उत्तरमाह-'एवं चेव उद्देसओ' एवमेवोदेशको यथा
शतक ४१ उदेशक ३ । 'रासिजुम्म दावरजुम्म नेरझ्याण मंते ! कओ उववजति' इत्यादि
टीकार्थ-हे भदन्त ! राशियुग्म में द्वापरयुग्म राशिप्रमित नैरयिक किस स्थान विशेष से आकर के उत्पन्न होते है ? क्या वे नैरयिकों में से आकर के उत्पन्न होते हैं ? अथवा यावत् देवों में से आकर
alon sदेशानप्रार‘रासिजुम्म दावरजुम्म नेरइयाण भंते ! कओ उक्वज्जति' त्या
ટીકાર્યું–હે ભગવન રશિયુગ્મમાં દ્વાપરયુગ્મ રાશિપ્રમાણવાળા નૈયિક કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે? શું તેઓ નરયિકમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિયામાંથી આવીને ઉત્પન્ન થાય છે? અથવા
શ્રી ભગવતી સૂત્ર : ૧૭
Loading... Page Navigation 1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803