Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 723
________________ भगवती सूत्रे जीवाः कथमुत्पद्यन्ते ? गौतम ! स यथानामकः प्लवकः प्लवमानः, एवं यथोपपातशते यावत् नो परप्रयोगोत्पद्यन्ते । ते खल्ल भदन्त ! जीवाः किमात्मयशसा उत्पद्यन्ते आत्माऽयशसोत्पद्यन्ते ? गौतम ! नो आत्मयशसोत्पद्यन्ते आत्मायशसोपयन्ते । यदि आत्मायशसोत्पद्यन्ते । किमात्मयश उपजीवन्ति, आत्मायश उपजीवन्ति ? गौतम ! नो आत्मयशसोपजीवन्ति आत्मायशसोपजीवन्ति । यदि आत्मायश उपजीवन्ति किं सलेश्या अलेश्या: ? गौतम ! सलेश्याः नो अलेश्याः । यदि सलेश्याः । किं सक्रिया अक्रियाः ? गौतम ! सक्रियाः, नो अक्रियाः । यदि सक्रिया रतेनैव भवग्रहणेण सिद्धयन्ति यावदन्तं कुर्वन्ति ? नायमथः समर्थः । राशियुग्मकृतयुग्मासुरकुमाराः खलु भदन्त ! कुत उत्पद्यन्ते ? यथैव नैरयिका स्तथैव निरवशेषम् । एवं यावत् पञ्चेन्द्रियतिर्यग्योनिकाः । नवरं वनस्पतिकायिका यावत् असंख्येया वा अनन्तावोत्पद्यन्ते, शेषम् एवमेव । मनुष्या अपि एत्रमेव यावत् नो आत्मयशसा उत्पद्यन्ते आत्मायशसा उत्पद्यन्ते । यदि आत्मायशसा उत्पद्यन्ते किमात्मयश उपजीवन्ति आत्मायश उपजीवन्ति ? गौतम ! आत्मयशोऽपि उपजीवन्ति आत्मायशसोऽपि उपजीवन्ति । यद्यात्मयश उपजीवन्ति किं सलेश्याः अलेश्या ? गौतम | सलेश्या अपि अश्या अपि । यदि अलेश्याः किं सक्रिया अक्रियाः ? गौतम ! नो सक्रिया अक्रियाः । यदि अक्रियाः तेनैव भवग्रहणेण सिद्धयन्ति यावत् अन्तं कुर्वन्ति ? हन्त सिद्धयन्ति यावदन्तं कुर्वन्ति । यदि सलेश्याः किं सक्रिया अक्रियाः ? गौतम ! सक्रियाः, नो अक्रियाः । यदि सक्रिया स्तेनैव भवग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति ? गौतम ! अस्त्येकके तेनैव भवग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति, अरुश्येकके नो तेनैव भवग्रहणेन सिद्ध्यन्ति यावदन्तं कुर्वन्ति । यद्यात्मायश उपजीवन्ति किंसलेश्या अलेश्या: ? गौतम ! सलेश्या नोडलेश्याः । यदि सश्याः किं सक्रिया अक्रियाः ? गौतम ! सक्रिया नो अक्रियाः । यदि सक्रिया स्तेनैव भवग्रहणेन सिद्धयन्ति यावदन्तं कुर्वन्ति । नायमर्थः समर्थः । वानव्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः । तदेवं भदन्त ! तदेव भदन्त । इति ॥ मू०१ ॥ ॥ एक चत्वारिंशत्तमे राशियुग्मशत के प्रथमोद्देशकः समाप्तः । टीका- ' कइ णं भंते ! रासिजुम्मा पन्नत्ता ?' कति खल भदन्त ! राशियुग्माः शतक ४१ प्रथम उद्देशक 'कइ णं भंते ! रासिजुम्मा पन्नत्ता' इत्यादि सूत्र १॥ ७०० એકતાળીસમા શતકના પ્રારંભ— પહેલે ઉદ્દેશ 'कहि ण' भंते ! रासिजुम्मा पण्णचा' धत्याहि શ્રી ભગવતી સૂત્ર : ૧૭

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803