Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 741
________________ ७१८ भगवतीस्त्रे ॥ अह बीओ उद्देसो' ।। मूलम्-रासिजुम्म तेओगनेरइयाणं भंते! कओ उबवजंति एवं चेव उद्देसो भाणियव्यो । नवरं परिमाणं तिन्नि वा सत्त वा पंचदस वा संखेज्जा वा असंखेज्जा वा उववज्जति। संतरं तहेव । ते णं भंते ! जीवा जं समयं तेओगा तं समयं कडजुम्मा जं समयं कडजुम्मा तं समयं तेओगा ? णो इणद्वे समट्रे। जं समयं तेओगा तं समयं दावरजुम्मा जं समयं दावरजुम्मा तं समयं तेओगा ? णो इणट्रे समटे । एवं कलिओगेण वि समं सेसं तं चेव जाव वेमाणिया। नवरं उववाओ सव्वेसिं जहा वकंतीए। सेवं भंते ! सेवं भंते ! त्ति ॥४१-२॥ ॥बीओ उद्देसो समत्तो॥ छाया-राशियुग्म व्योज नैरयिकाः खल्ल भदन्त ! कुत उत्पद्यन्ते एवमेव उद्देशो भणितव्यः । नवरं परिमाणं त्रयो वा, सप्त वा, एकादश वा, पश्चदश वा, संख्याता वा, असंख्यातावोत्पद्यन्ते । सान्तरं तथैव । ते खलु भदन्त ! जीवाः यस्मिन् समये योजा स्तस्मिन् समये कृतयुग्माः यस्मिन् समये कृतयुग्मा स्तस्मिन् समये योजाः नायमर्थः समर्थ : । यस्मिन् समये योजा स्तस्मिन् समये द्वापरयुग्मा: यस्मिन् समये द्वापरयुग्मा स्तस्मिन् समये योजाः नायमर्थः समर्थः । एवं कल्योजेनापि समम्, शेषं तदेव यावद्वैमानिकाः। नवरमुपपातः सर्वेषां यथा व्युत्क्रान्तौ । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ द्वितीयोदेशकः समाप्तः॥४०॥२॥ टीका--'रासिजुम्म तेभोग नेरल्याणं भंते ! को उववति' राशियुग्म योज नैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते किं नैरयिकेभ्यो यावदेवेभ्यो वेति शतक ४१ उद्देशक २ 'रासिजुम्म तेओगनेरइयाण भते को उववज्जति' हे भदन्त ! राशियुग्म व्याज नैरथिक किस स्थान विशेष से आकर के उत्पन्न होते બીજા ઉદેશાનો પ્રારંભ– 'रासिजुम्म तेओग नेरइयाण भते ! कओ उववज्जति' त्या ટીકાથું–હે ભગવદ્ રાશિયુક્ત જ નૈરયિક કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે? શું તેઓ નરયિકમાંથી આવીને ઉત્પન્ન થાય છે ? શ્રી ભગવતી સૂત્ર: ૧૭

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803