Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०४१ उ. १ राशियुग्मनिरूपणम्
मदन्त ! तदेवं भदन्त इति । हे भदन्छ । राशियुग्म कृतयुग्म नारकादिवैमानिकान्त जीवानामुत्पादादि विषये यत् कथितं देवानुप्रियेण तत्सर्वं सत्यमेवेति कथयित्वा गौतमो यावद्विहरतीति ॥
॥ इति श्री विश्वविख्यात - जगवल्लभ-प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकलापाळापकमविशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक- श्री शाहूच्छत्रपति कोल्हापुरराजप्रदत्त - ' "जैनाचार्य ' पदभूषित - कोल्हापुरराजगुरु - बाळब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री घासिळालव्रतिविरचितायां श्री " भगवतीसूत्रस्य " प्रमेयचन्द्रिकाख्यायां व्याख्यायां एकचत्वारिंशत्तमे राशि युग्मशतके प्रथमोदेशक:
समाप्तः ॥४९ | १|१ ॥
७१७
प्रभुश्री को वन्दना की और नमस्कार किया । वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ।
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल जी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके एकतालीसवें शतक के राशियुग्म शतक में प्रथम उद्देशक समाप्त ॥४१ - १॥
કથન સČથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી નમસ્કાર કર્યો વંદના નમસ્કાર કરીને તે પછી સયમ અને તપથી પેાતાના આત્માને ભાવિત કરતા થકા પેાતાના સ્થાન પર ખરાજમાન થયા. સૂ૦૧। જૈનાચાય જૈનધમ દિવા પુજ્ય શ્રી ઘાસીલાલજી મહારાજકૃત ‘ભગવતીસૂત્ર’ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના એકતાળીસમાં શતકમાં રાશિયુગ્મશતકના પહેલે ઉદ્દેશે। સમાસ ૫૪૧-૧ા
શ્રી ભગવતી સૂત્ર : ૧૭
फ्र