Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 735
________________ ७१२ भगवतीस्त्र कायिका यावद् असंख्याता वा अनन्ता बोत्पद्यन्ते इति यावत्पदेन चत्वारोऽष्टा द्वादश षोडश संख्याता वा एतदन्तस्य ग्रहणम् । 'सेसं एवं चेव' शेषम्-परिमाणातिरिक्तं सर्वमपि एवमेव-नारकवदेव ज्ञातव्यमिति । 'मणुस्सा वि एवं चेव जाव नो आयजसेणं उबरजति आयअनसेणं उववज्जति' मनुष्या अपि एवमेव-नैर. यिकवदेव ज्ञातव्याः कियन्तं प्रकरणं मनुष्ये योज्यं तत्राह-'जाव' इत्यादि, यावत् थात्मयशसा नोत्पद्यन्ते किन्तु आत्मायशसामुन्पद्यन्ते एतत्पर्यन्तं नारकप्रकरणमवगन्तव्यमिति । 'जइ आय अजसेणं उपवनंति किं आयजसं उवजीवंति आय. अजसं उवजीवंति' हे भदन्त ! ते मनुष्याः यदि आत्मनोऽयशसा-असयमेनोत्प धन्ते तदा किम् आत्मयश:-आत्मनः संयममुपजीवन्ति-आश्रयन्ति, अथवा आत्मनोऽसंयममुपजीवन्तीति प्रश्ना, भगवाना-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'आयजसपि उबजीवंति आयअनसंषि उपजीवंति' आत्मयशः आत्मनः होते हैं। यहां यावत् पद से चार आठ घारह सोलह अथवा संख्यात इस पाठका ग्रहण हुआ है। 'सेतं एवं चेव' परिमाण के अतिरिक्त और सब कथन नारक के प्रकरण के जैसा ही है । 'मणुस्सा वि एवं चेव जाव नो आयजसेणं उववज्जति आय अजसेण उववज्जति' इस प्रकार से मनुष्य भी यावत् आत्मसंयत्र से उत्पन्न नहीं होते हैं किन्तु आत्म असंयम से ही उत्पन्न होते हैं। इस पाउतक मनुष्यों के सम्बन्ध में भी सब कथन नारक के प्रकरण जैसा ही कह लेना चाहिये । 'जइ आय अजसेण उववज्जति, कि आयजस उवजीवंति, आय अजसं उवजीवंति' हे भदन्त ! यदि वे मनुष्य आत्म असंयम से उत्पन्न होते हैं तो क्या चे आत्म संयमका आश्रय करते हैं अथवा आत्म असंयमका વનસ્પતિકાયિક જીવો યાવત્ અસંખ્યાત અથવા અનંત ઉત્પન્ન થાય છે. અહિયાં યાત્પદથી એક અથવા બે યાવત્ દસ અથવા અસંખ્યાત આ પાઠ ७ ४२ये। छे. 'सेस' एवं चेव' परियामाना ४थन शिवाय मीनु सघणु थन न॥२४॥ ५४२५५ प्रमाणे १ छ. 'मणुस्सा वि एवं चेव जाव नो आय जसेण उववजाति आय अजसेण उबवति' से प्रमाणे मनुष्य ५४ यावत् આત્મ સંયમથી ઉત્પન્ન થતા નથી. પરંતુ આત્મ અસંયમથી જ ઉત્પન્ન થાય છે, આ પાઠ સુધી મનુષ્યને સંબંધમાં પણ પરિણામના કથન શિવાય બાકીનું સઘળું કથન નારકના પ્રકરણમાં કહ્યા પ્રમાણે કહેવું જોઈએ. “શરૂ आयजसेण उववज्जतिं किं आयजसं उबजीवंति आय अजसं उबजीवंति' . ભગવન જે તે મનુષ્ય આતમસંયમથી ઉત્પન્ન થાય છે, તે શું તેઓ આમ સંયમનો આશ્રય કરે છે? અથવા આ અસંયમનો આશ્રય કરે છે? ઉત્તરમાં શ્રી ભગવતી સૂત્ર: ૧૭

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803