Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५४
भगवतीस्त्रे
|| अह तइयं सन्निमहाजुम्मसयं ॥
मूलम् - एवं नीललेलेसु वि सयं । नगरं संचिट्टणा जहन्नेणं एक्कं समयं उक्कोसेणं दससागरोवमाई पलिओवमस्स असंखेज्जइ भागमन्महियाहूं । एवं तिसु उद्देसएस सेसं तं चैव । सेवं भंते ! सेवं भंते! त्ति ॥
॥ चत्तालीसइमे सए तइयं सन्निमहाजुम्मसयं समत्तं ॥
छाया -- एवं नीललेश्येष्वपि शतम् । नवर संस्थाना जघन्येनैकं समयम् उत्कर्षेण दशसागरोपमाणि पल्योपमस्या संख्येय भागाभ्यधिकानि । एवं त्रिषुदेशकेषु शेषं तदेव । तदेव मदन्त ! तदेव मदन्त ! इति
॥ चत्वारिंशत्तमे शतके तृतीय संज्ञिमहायुग्मशतं समाप्तम् ||४०| ३ || टीका--' एवं नीलठेस्सेसु वि सयं' नीलेश्येष्वपि शतं यथा कृष्ण लेश्या शतं निरूपितं तेनैव रूपेण नीललेश्यशतमपि मणितव्यम् । प्रथमसमयादिका एकादशोदेशका अपि पूर्ववदेव ज्ञातव्याः | 'नवर' संचिणा जहन्नेगं एक्क समय' नवरं संस्थाना - अवस्थितिकालः जघन्येनैक समयम् ' उक्कोसेणं दससागरो माई पलिओमस्स असंखेज्जइ भागमन्महियाई' उत्कर्षेण दश सागरोप माणि परयोपमस्यासंख्येयमागाभ्यधिकानि पञ्चमनारकपृथिव्या धूमपभाया शतक ४० तृतीय संज्ञि महायुग्म शत
,
टीकार्थ- ' एवं ' नीललेस्सेसु वि सय जिस प्रकार से कृष्णलेइयावालों के सम्बन्ध में शत निरूपित हुआ है, उसी प्रकार से नीललेश्या वालों के सम्बन्ध में भी शतक निरूपित कर लेना चाहिये । यहाँ पर भी प्रथम समयादिक ११ उद्देशक पहिले के जैसा ही जानना चाहिये । 'नवर' सचिणा जहन्नेणं एक्क समय' परन्तु यहां पर अवस्थान काल जघन्य से एक समय का हैं और उत्कृष्ट से पल्योपम के असं ત્રીજા સ`જ્ઞી મહાયુગ્મ શતકના પ્રારંભ
' एवं ' नीललेस्सेसु वि सय' हे प्रमाणे ३ष्णुतेश्याजासना सभधभा શતક કહેવામાં આવેલ છે. એજ પ્રમાણે નીલલેસ્યાવાળાના સંબંધમાં પણ શતકનું નિરૂપણ કરી લેવું જોઈએ. અહિયાં પણ પ્રથમ સમય વિગેરે ૧૧ मणियार उद्देशाओ पडेना प्रभा] समभवा 'नवर' स'चिटुणा जहन्नेण' एक्क भ्रमय" परंतु मडियां अवस्थान કાળ જઘન્યથી એક સમયના છે. અને ઉત્કૃષ્ટથી પલ્યે પમના અસખ્યાત ભાગ અધિક દેશ સાગશપમના છે. આ
શ્રી ભગવતી સૂત્ર : ૧૭