Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे __ छाया-एवं तेजोलेश्येष्वपि शतम् । नवरं संस्थाना जघन्येन एकं समयम् उत्कर्षेण द्वे सागरोपमे पल्योपमस्यासंख्येयभागाभ्यधिके । एवं स्थितावपि । नवरं नो संज्ञोपयुक्ता वा । एवं त्रिष्वपि उद्देशकेषु शेषं तदेव । तदेवं भदन्त ! तदेव भदन्त ! इति ॥४०१५॥
टीका--'एवं तेउलेस्सेसु वि सयं' एवं तेजोलेश्येष्वपि शतम्, तेजोलेश्यः कृतयुग्म कृतयुग्म संज्ञिपश्चिन्द्रियाः खलु भदन्त ! कुन उत्पद्यन्ते किं, नैरयिकेभ्यो यावद्देवेभ्यो वा आगत्योत्पद्यन्ते ? इत्यादि समग्रमपि एतच्छतकीय प्रथमशत मत्रावर्तनीयम् । प्रथमशतापेक्षया यद्वैलक्षण्यं तदर्शयति-'नवरं' इत्यादिना'नवरं संचिद्वणा जहन्नण एक्कं समयं' नवरं संस्थाना-अवस्थितिकालो जघन्येन एकं समयम्, 'उकोसेगं दो सागरोवमाइं पकिओवनस्स अखेज्जइभागमभहियाइ” उस्कग द्वे सागरोपमे पल्पोपमस्यासंख्येयभागाभ्यधिके पल्योपमा
शतक ४० पांचवां संज्ञि महायुग्म शत 'एवं तेउलेस्सेलु विलयइत्यादि
टीकार्थ-हे भदन्त ! कृतयुग्म कृतयुग्म राशिप्रमित तेजोलेश्यावाले संज्ञि पंचेन्द्रिय जीव किस स्थान विशेष से आकर के उत्पन्न होते हैं ? क्यावे नैरपिकों में से आकर के उत्पन्न होते हैं ? अथवा यावत् देवों में से आकर के उत्पन्न होते हैं ? इत्यादि रूप से सम्पूर्ण प्रथम शत इसी ४० वे शतक का यहाँ कर लेना चाहिये परन्तु यहां जो प्रथम शत की अपेक्षा कथन में अन्तर है, उसे 'नवरं संचिट्ठणा जहन्नेणं एक्क समय' उक्कोसेणं दो सागरोवमाइ, पलिओवमस्त असंखेज्जइभाग मन्भहियाई' सूत्रकार ने इस सूत्रपाठ द्वारा प्रदर्शित किया है-यहां
- પાંચમા સંસી મહાયુગ્મ શતકનો પ્રારંભ– 'एब तेउलेस्सेसु वि सय' त्यात
ટીકાર્થ–હે ભગવદ્ કૃતયુગ્ય કૃતયુગ્મ રાશિપ્રમાણુવાળા તેજલેશ્યાવાળા સંગ્નિ પંચેન્દ્રિય જ ક્યા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે? શું તેઓ નૈરયિકમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિયચનિકમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા મનુષ્યોમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેમાંથી આવીને ઉત્પન્ન થાય છે ? આ વિગેરે પ્રકારથી આ ચાળીસમા શતકનું પહેલું શતક સંપૂર્ણ રીતે અહિયાં કહેવું જોઈએ. પરંતુ તે પહેલા शतना ४थन ३२di मडिया २ विशेषाशु छ, त 'नवर सचिगुणा जहण्णेण एक्क समय उक्कोसेण दो सागरोंवमाइ पलिओवमस्स असंखेज्जइभागमभहियाई' સૂત્રકારે આ સૂત્રપાઠ દ્વારા પ્રગટ કરેલ છે. અહિયાં અવસ્થાન કાળ જઘન્યથી
શ્રી ભગવતી સૂત્ર : ૧૭