Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०४० अ. श. १५ प्रथममभवसिद्धिकमहायुग्मशतम् ६८५ अथ द्वितीयोदेशकः प्रारभ्यते
'पदम समय अमवसिद्धिय कडजुम्मकडजुम्म सम्भिपंचिदियाणं भंते ! कओ उववज्जति' प्रथमसमयामा सिद्धिक कृतयुग्मकृतयुग्मसंज्ञिपश्चेन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते किं नैरपिकेभ्यो यावद्देवेभ्य इति प्रश्नः । उत्तरमाह अतिदेशद्वारेण - 'जहा' इत्यादि, 'जहा सन्नीणं पढमसमय उद्देसर तहेव' यथा संज्ञिनां प्रथमसमयोद्देशके तथैव एतस्यैव प्रथमशतकस्य द्वितीयोदेश के कथितं तथैवोपपातादिकं सर्वं ज्ञातव्यमिति । पूर्शपेक्षया यद्वैलक्षण्यं तद्दर्शयति- 'नवरं' इत्यादि, 'नवरं सम्मत्तं सम्मामिच्छत्तं नाणं च सव्वत्थ नरिथ' नहरं सम्यक्त्वं सम्यग मिध्यात्वं ज्ञानं च न सन्ति एतावान्र एव पूर्वापेक्षा मे 'सेसं तहेब'
'पढमसमय अभवसिद्धिय कडजुम्मकडजुम्म सन्निपंबिंदियाणं भंते!' टीकार्थ - हे भदन्त प्रथमसमयवर्ती अभवसिद्धिक कृतयुग्मकृतयुग्म राशिप्रमित संज्ञी पञ्चेन्द्रिय जीव किस स्थानविशेष से आकरके उत्पन्न होते हैं ? क्या वे नैरयिकों में से आकरके उत्पन्न होते हैं ? अथवा यावत् देवों में से आकरके उत्पन्न होते हैं ? अतिदेशद्वारा इसका उत्तर देते हुए प्रभुश्री गौतम से कहते हैं - 'जहा सन्नीणं पढमसमय उद्देसए तहेव' हे गौतम! जैसा इसी के प्रथमशतक के द्वितीय उद्देशक में कहा गया है वैसा ही उपपात आदिक सब कथन यहां जानना चाहिये । परन्तु यहां सम्यक्त्व, सम्यग्मिथ्यात्व और ज्ञान ये नहीं है । यही बात - 'नवरं सम्मत्तं सम्मामिच्छत्तं नाणं च सव्वत्थ नत्थि' 'इस सूत्रपाठ द्वारा प्रकट की गई है । इस अन्तर के अतिरिक्त और सब कथन प्रथमसमयખીજા ઉદ્દેશાના પ્રારંભ~~
ઉત્પન્ન
'पढसमय अभवसिद्धिय कडजुम्म कडजुम्म सन्निप चिंदियाण भवे ! ६ ટીકા-હે ભગવન્ પ્રથમ સમયમાં રહેવાવાળા અભવસિદ્ધિક કૃતયુગ્મ કૃતયુગ્મ રાશિપ્રમાણવાળા સ'જ્ઞી પંચેન્દ્રિય જીવેા કયા સ્થાન વિશેષથી આવીને થાય છે ? શું તેઓ નૈરિયકામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિય ચર્ચાનિકમાંથી આવીને ઉપત્ત થાય છે ? અથવા મનુષ્યામાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેવામાંથી આવીને ઉત્પન્ન થાય છે ? अतिदेश द्वारा या प्रश्न उत्तर भारतां प्रलुश्री छे है - 'जहा सन्नीणं ' पढमसमय उद्देसए तहेव' हे गौतम! भा याणीसभा शतना पडेला संज्ञि મહાયુગ્મ પહેલા શતકના ખીજા ઉદેશામાં જે પ્રમાણે કહેલ છે, એજ પ્રમાણે કહેલ છે. એજ પ્રમાણે ઉપપાત વિગેરે સઘળું કથન સમજવું, પરંતુ અહિયાં सभ्यइत्व सुभ्यङ्ग् मिथ्यात्व भने ज्ञान मे होता नथी. मेवात 'नवर'
શ્રી ભગવતી સૂત્ર : ૧૭