Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०४. अ. श.७ शुक्ललेश्य संशिमहायुग्मशतम् ६६५ यन्तं कृष्णलेशाशताज्ज्ञातव्यं तबाह-'जाव' इत्गदि, 'जाव अणंतखुत्तो' यावदनन्तकृत्वः उपपातादारभ्य अथ भदन्त ! सर्वे पाणाः यावत्सर्वे सत्त्वाः कृष्णादिलेश्यतया समुसनपूर्वाः किम् ? गौतम ! सर्वे माणा यावरसर्वे सत्त्वाः असकत अनन्तकृत्वो वा समुत्पन्नाः कृष्णलेश्यादि लेश्यतया, एतत्पर्यन्तं ज्ञातव्यमिति 'से भंते ! सेवं भंते । ति तदेव भदन्त ! तदेव भदन्त ! इति ॥ ॥ चत्वारिंशत्तमे शतके षष्ठं संझिमहायुग्मशतं समाप्तम् ॥४०॥६॥
॥'अह सत्तमं सम्भिमहाजुम्मसयं मूलम्-सुक्कलेस्ससयं जहा ओहिसयं । नवरं संचिटणा ठिईय जहा कण्हलेस्ससए सेसं तहेव जाव अणंतखुत्तो। सेवं भंते ! सेवं भंते ! ति॥ चत्तालीसइमे सए सत्तमं सन्नि महाजुम्मसयं समत्तं ॥४०-७॥
छाया--शुक्ललेश्यशतं ययौधिकशतम् । नवरं संस्थाना स्थिनिश्च यथाकृष्णलेश्वशते । शेषं तथैव यावदनन्तकृत्वः । तदेवं भदन्त ! तदेवं भदन्त ! इति
॥चत्वारिंशत्तमे शतके सप्तमं संशिमहायुग्मशतं समाप्तम् ॥४०॥ यहां कहना 'सेव भंते ! सेवं भंते ! त्ति' हे भदन्त ! जैसा आपने यह कहा है वह सर्वथा सत्य ही हैं २। इस प्रकार कहकर गौतमने प्रभुश्री को वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर वे संयम और तपसे आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। ४० वें शतक में यह छहा संज्ञि महायुग्म शत समाप्त हुआ ॥४०-६॥
शतक ४० साता संज्ञि महायुग्म शत 'सुक्कलेस्ससय जहा ओहिसय' इत्यादि०
'सेवभो । सेवं भंते ! त्ति' मापन मा विषयमा मा५ देवानुप्रिये જે પ્રમાણેનું કથન કરેલ છે, તે સઘળું કથન સર્વોથા સત્ય જ છે, હે ભગવાન આ૫ દેવાનુપ્રિયનું સઘળું કથન સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પોતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા. સૂ૦૧૫ વાચાળીસમાં શતકમાં છઠું સંજ્ઞિ મહાયુગ્મ શતક સમાપ્ત ૪૦-દા
સાતમા સંજ્ઞિ મહાયુગ્મ શતકને પ્રારંભ–– 'सुक्कलेस्ससय जहा ओहिसय' त्यादि भ० ८५
શ્રી ભગવતી સૂત્ર : ૧૭