Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
દૃષ્ટ
भगवतीसूत्रे
"
माणीत्यादि यत् कथितं तद् ब्रह्मलोकदेवानामायुराश्रित्येति ज्ञातव्यम् ब्रह्मलोके हि पद्मलेश्या भवति एतावदायुश्च भवति अन्तर्मुहूर्त्त च प्राक्तन भवावसानवर्त्तीति 'एवं ठिईए वि' एवं स्थितावपि स्थितिरपि जघन्योत्कर्षाभ्यामेतावत् प्रमाणैव । 'नवरं अंतोमुहतं न भन्न' नवरं केवलं स्थित अन्तर्मुहूर्ते न भव्यते दशसागरोपममात्र मेव वक्तव्यमिति । 'सेस तं चेत्र' शेष - नवरमित्यादिना यत् कथितं तदतिरिक्तं सर्वं तेजोलेश्यावदेव वक्तव्यमिति । एवं एएस पंचसु ससु जहा कण्हलेस्साए गमओ तहा नेयब्वो' एतेषु पञ्चसु शतेषु कृष्णनीलकपोततेजः पद्मलेश्याशतेषु यथा कृष्णलेश्याशते गमकस्तथैव गमको नेतव्यः सर्वाण्यपि एतानि शतानि कृष्णयशवदेव ज्ञातव्यानि इति । एकादश एकादशौधिकाद्युद्देशयुक्तानि । कियत्प'एवं ठिईए वि' स्थितिकाल भी अवस्थानकाल के जैसा ही है । 'नवरं अनोमु न भन्न' परन्तु स्थितिकाल के कथन में अन्तर्मुहुर्त नहीं है अतः यहां स्थितिकाल केवल दश सागरोपम का ही है । एक अन्तमुहूर्त अधिक दश सागरोपम का नही है । 'सेस' त' चेव' इन के सिवाय अवस्थान और स्थिति काल के विना और सब कथन यहां तेजोलेश्या के कथन के जैसा ही है । 'एवं एएस पंचसु ससु जहा कण्हलेस्साए गमओ तहा नेयव्त्रो' इस प्रकार इन पांच शतों में कृष्ण, नील, कापोत, तेज, और पद्मलेश्या शर्तों में- कृष्णलेश्वा शत में जैसा पीठ कहा गया है उसी प्रकार से पाठ कहना चाहिये। ये सब शत ११- ११ उद्देशकों में से युक्त हैं । कृष्णलेश्या शत के जैसे समस्त प्राण, यावत् समस्त सत्व कृष्णलेश्यावाले जीव रूप से पहिले यावत् अनन्तवार उत्पन्न हो चुके हैं। यहां तक का कथन
કથનમાં અંતમૂ હૂ હાતુ નથી. તેથી અહિયાં સ્થિતિકાળ કેવળ દસ સાગરે - यमन। ४ छे. अंतर्मुहूर्त अधिक इस सागरोपमा नथी. 'सेस' त' રેવ' આ કથત સિવાય અવસ્થાન અને સ્થિતિકાળના ગ્રંથન શિવાય ખાકીનુ सघणु अथन अडियां तेलेवेश्याना उथन प्रभा ४ छे. 'एवं एएसु पंचसु ससु जहा कण्हलेस्साए गमओ तहा नेयव्त्रो' मा रीते या पांच शतीभाँ એટલે કે કૃષ્ણ, નીલ, કાપેત તેજો અને પદ્મ લેશ્યાવાળા શતકમાં કૃષ્ણલેશ્યા વાળા શતકમાં જે પ્રમાણે કહેલ છે, એજ પ્રકારનું કથન સઘળી લેસ્થાઓના સંબંધમાં કહેવુ' જોઈ એ. આ બધા શતકા ૧૧-૧૧ અગિયાર અગિયાર ઉદ્દેશાઓવાળા થાય છે. કૃષ્ણુલેસ્યાવાળા શતકના પાઠ સઘળા પ્રાણા યાવત્ સઘળા સત્વે કુષ્ણુવેશ્યાવાળા જીવ પણાથી પહેલાં યાવત અનંતવાર ઉત્પન્ન થઈ ચુક્યા છે. આ કથન સુધીનું' કથન અહિયાં કહેવુ જોઈએ,
શ્રી ભગવતી સૂત્ર : ૧૭