Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६३
-
--
भगवतीसूत्रे ॥ 'अह छटुं महाजुम्म सयं' ॥ मूलम्-जहा तेउलेस्सा सयं तहा पम्हलेस्सासयं पि। नवरं संचिट्ठणा जहन्नेणं एक समयं उक्कोसेणं दस सागरोवमाइं अंतोमुत्तमब्भहियाई। एवं ठिईए वि। नवरं अंतो. मुहुत्तं न भन्नइ । सेसं तं चेव । एवं एएसु पंचसु सएसु जहा कण्हलेस्लासए गमओ तहा नेयवो जाव अणंतखुत्तो। सेवं भंते ! सेवं भंते ! ति ॥
॥चत्तालीसइमे सए छठे महाजुम्मसयं समत्तं ॥ छाया--यथा तेजोलेश्याशतं तथा पद्मलेश्याशतमपि । नवरं संस्थाना जघन्येनै समयम् उत्कर्षेण दश सागरोपमाणि अन्तर्मुहूर्ताम्यधिकानि । एवं स्थितावपि नवरमन्त मुहूर्त न भण्यते शेषं तदेव । एक्मेतेषु पञ्चमु शतेषु यथा कृष्णलेश्याशते गमक स्तथा नेतव्यो यावदन्तकृत्वः । तदेव भदन्त ! तदेवं भदन्त !
॥ चत्वारिंशत्तमे शतके षष्ठं संज्ञिमहायुग्मशत समाप्तम् ॥४०॥६॥
टीका--'जहा तेउलेस्सासयं सहा पहिलेक्सासयं पि' यथा तेजोलेश्य इस प्रकार कहकर गौतमने प्रभुश्री को वन्दना की और नमस्कार किया। बन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। ॥४० वे शतक में यह पांचवां संज्ञिमहायुग्मशत समाप्त हुभा ॥४०-५॥
शतक ४० छट्ठा महायुग्म शत। 'जहा तेउलेस्सामय त हा पम्हलेस्मामयं पि' इत्यादि ४०-६॥ टीकार्य-जिस प्रकार ११ उद्देशकों से समन्वित तेजोलेश्या शत
'सेव भंते ! सेव भंते ! त्ति' ७ मावन् २०१५ पानुप्रिये मा विषयमा જે પ્રમાણે કહેલ છે, તે સઘળું કથન સર્વથા સત્ય છે. હે ભગવન આપ દેવાનુપ્રિયનું સઘળું કથન સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી અને નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પોતાના આત્માને ભાવિત કરતા થકા પોતાના સ્થાન પર બિરાજમાન થયા. ચાળીસમા શતકમાં આ પાંચમું સંપત્તિ મહાયુગ્મ નામનું શતક સમાપ્તા
___७४! भायुभ शत पान'जहा तेउलेस्सासयौं तहा पम्हलेक्सास य पित्यादि જે પ્રમાણે અગિયાર ઉદ્દેશાઓવાળું તેજેશ્યા શતક કહેલ છે, એ જ
11४०-५॥
શ્રી ભગવતી સૂત્ર : ૧૭