Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०४० अ. श.४ कापोतलेश्य संशिमहायुग्मशतम् ६५७
'अह चउत्थ सन्निमहाजुम्मसयं' मूलम्-एवं काउलेस्ससयं पि । नवरं संचिटणा जहन्नणं एक्कं समयं, उक्कोसेणं तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जइभागमभहियाई। एवं ठिईए वि, एवं तिसु वि उद्देसएसु सेसं तं चेव । सेवं भंते ! सेवं भंते ! ति॥ चत्तालीसइमे सए चउत्थं सन्निमह जुम्मसयं समत्तं ॥४-४॥
छाया--एवं कापोतळेश्यशतमपि । नवरं संस्थाना जघन्यनेक समयम् उत्कर्षण त्रीणि सागरोपमाणि एल्योपमस्यासंख्येयभागाभ्यधिकानि एवं स्थिता. वपि। एवं विष्वपि उद्देशके षु, शेष तदेव ! नदेवं मन ! तवं भदन्त ! इति । ॥ इति चत्वारिंशत्तमे शतके चतुर्थ संझिमहायुमशतं समाप्तम् ॥४०॥४॥
टीका--'एवं काउलेत्सलयं पि' एवं एश कृष्ण लेश्यशतं कथितं तथैव कापोतलेश्यशतमपि वक्तव्यम् । अत्रापि पूर्ववदेव औधिकमथमसमयाधारभ्य चरमाचरमसमयपर्यन्ता एकादशोदेशका अपि वर.व्याः । केलं पूर्वापेक्षयाऽस्य शतस्य यद्वैलक्षण्यं तद्दर्शयति-'नरं' इत्यादिना, 'जरं संचिटणा जहन्नेणं एवर्क
शतक ४० चतुर्थ संज्ञि महायुग्म शत 'एवं काउलेसमय वि-नवर संचिया' इत्यादि
टीकार्थ-जैसा कृष्णलेश्यावालों के सम्बन्ध में पूर्व शत में कहा गया है उसी प्रकार से कापोतलेश्यावालों के सम्बन्ध में भी यह शत कह लेना चाहिये। यहां पर भी पूर्व के जैसे औधिक प्रथम समय आदि से लेकर चरमाचरम समय तक ११ उद्देशक हैं । परन्तु जो मिन्नशा पूर्व की अपेक्षा इस शत में है वह 'नवरं मंचिठ्ठा जहणोणं एकक समय उक्कोसेण सिन्नि सागरोदमाई पलि भोवमस्त असंखेजइशागमभ.
ચેથા સંજ્ઞિ મહાયુમ શતકનો પ્રારંભ– ‘एवं काउले ससय वि नवर' संचिठ्ठणा' ध्याह
ટીકાર્થ-કૃષ્ણલેશ્યાવાળાઓના સમ્બન્ધમાં પૂર્વશતકમાં કહેવામાં આવેલ છે, એજ પ્રમાણે કાપતલેશ્યાવાળાઓના સમ્બન્ધમાં પણ આ શતક કહેવું જોઈએ અહિયાં પહેલાં કહ્યા પ્રમાણે ઔધિક પ્રથમ સમય વિગેરેથી લઈને ચરમાં ચરમ સમય સુધી ૧૧ અગિયાર ઉદ્દેશાઓ થાય છે. પરંતુ જે ભિન્નપણું ५ शत। ४di मा थनमा आवे छे ते 'नवर सचिठ्ठणा जहण्णेण
भ० ८३
શ્રી ભગવતી સૂત્ર: ૧૭