Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
५००
मरूपिता अतस्तदव्यवच्छेदार्थ महदिति विशेषणं दत्तम् । तथा च महान्ति च तानि युग्मानीति महायुग्मानि - राशि विशेषाः ? इति प्रश्नः भगवानाह - 'गोमा' इत्यादि, गोयमा' हे गौतम! 'सोलस महाजुम्मा पन्नत्ता' षोडश महायुग्मानि राशिविशेषाः प्रज्ञप्तानि - कथितानि 'तं जहा ' तद्यथा 'कडजुम्म कडजुम्मे' कृतयुग्मकृतयुग्मः यो राशिः सामयिकेन चतुष्कापहारेणापहियमाण चतुःपर्यवसितो भवेत् तथा अपहारसमया अपि चतुष्कापहारेण चतु:पर्यवसिता एवं भवेयुः असौ राशिः कृतयुग्म इत्यभिधीयते अपह्रियमाणद्रव्या हैं । जैसा कि पहिले प्ररूपित किया जा चुका है। अतः उनका व्यवच्छेद करने के लिये यहां युग्म शब्द के साथ 'महत्' यह विशेषण रखा गया है । उत्तर में प्रभुश्री कहते हैं-'गोयमा ! सोलस महाजुम्मा पन्नता' हे गौतम! महायुग्म १६ कहे गये हैं । ' त' जहा' जो इस प्रकार से हैं 'कडजुम्मकडजुम्मे' कृतयुग्म कृतयुग्म १, कृतयुग्मज्योज, २, कृतयुग्म द्वापरयुग्म ३, कृतयुग्म कल्योज ४, ज्योजकृतयुग्म ५, ज्योज योज ६, पोज द्वापरयुग्म ७, श्योज कल्पोज ८, द्वापरयुग्म कृतयुग्म ९, द्वापरयुग्म त्र्योज १०, द्वापरयुग्म द्वापरयुग्म ११, द्वापरयुग्म कल्पोज १२, कल्योज कृतयुग्म १३, कल्योज ज्योज १४, कल्योज द्वापरयुग्म १५, और कल्पोज कल्योज १६, इन में जिस राशि को प्रति समय चार चार से अपहृत करते हुए अन्त में उस में से चार बचे रहते हैं और अपहार ( नीकालना) समयों में से भी चार चार के
છે. જેમ કે પહેલા પ્રતિપાદન કરવામાં આવી ગયેલ છે. તેથી તેના વ્યવચ્છેદ કરવા માટે અહિયાં યુગ્મ શબ્દની સાથે મહત્” શબ્દનું વિશેષણુ રાખવામાં यावेस छे, या प्रश्नना उत्तरमां अनुश्री गौतमस्वामीने हे छे - गोयमा ! सोलस महाजुम्मा पन्नत्ता' हे गौतम! महायुग्म शब्द ૬ સાળ પ્રકારના उडेवामां आवे छे. 'तं जहा' ते या प्रमाणे छे. - कडजुम्मकडजुम्मे' કૂતયુગ્મ મૃતયુગ્મ ૧ કૃતયુગ્મ ચૈાજ ર, કૂતયુગ્મ દ્વાપરયુગ્મ ૩, કૃતયુગ્મ કલ્યેાજ ४, योग धृतयुग्भ यू, ज्यो, यद्वापरयुग्म ७ योयोन ૮, દ્વાપરયુગ્મકૃતયુગ્મ ૯, દ્વાપરયુગ્મ ચૈાજ ૧૦, દ્વાપરયુગ્મદ્વાપરયુગ્મ ૧૧, ૧૨, કલ્ચાજ કૂતયુગ્મ ૧૩, કલ્ચાજ કૈાજ ૧૪, કલ્યેાજ દ્વાપરયુગ્મ ૧૫, અને કલ્ચાજ કલ્યાજ ૧૬, આમાં જે રશીને પ્રતિસમય ચાર ચારના અપહાર (બહાર કહાડવુ' તે) કરતાં કરતાં છેવટે તેમાંથી ચાર ખેંચે છે, અને અપહાર સમયમાંથી પણ ચાર ચારના અપહારથી તે નીકળી જતાં ધ્યેયટે ચાર
શ્રી ભગવતી સૂત્ર : ૧૭