Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९६
भगवतीसूत्र याणां लोकमध्ये एव स्थितत्वात् षड दिग्भ्यो आहारो जायते । 'तिनि समुग्घाया' त्रयः वेदना कषाय मारणान्तिकाः समुद्धाता भवन्तीति । 'सेसं तहेव जाव अणंत खुत्तो' शेषं समुद्घातातिरिक्तं सर्व यावत् द्वीन्द्रिया असकृत् अथवा अनन्तकृत्वः उत्पन्नपूर्वा एतत्सर्व पञ्चत्रिंशत्तमशतकीय प्रथमोद्देशकवदेव ज्ञातव्यम्, 'एवं सोलससु वि जुम्मेसु' एवमनेनैव प्रकारेण षोडशस्वति युग्मेषु कृतयुग्मकृतयुग्मादारभ्य कल्योज कल्योजान्त महायुग्मेष्वपि उपपातादिकं सर्व ज्ञातव्यमिति । 'सेवं भते! सेवं भंते ! ति तदेवं भदन्त ! तदेवं भदन्त इति ॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पश्चदशभाषा:
कलितललितकलापालापकपविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर पूज्य श्री घासीलालचतिविरचितायां श्री "भगवतीमत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यावाम् षट्त्रिंशत्तमे शत के प्रथमे द्वीन्द्रियमहायुग्मशते प्रथमोद्देशकः
समाप्तः ।३६।१।१। है। 'आहारो नियम छहिसि' ये आहार नियम से छहों दिशाओं से ग्रहण करते हैं। क्यों कि ये लोक के मध्य में ही स्थित रहते हैं। तिन्नि समुग्धाय' वेदना कषाय और मारणान्तिक ये तीन समुद्घात इन के होते हैं । 'सेस तहेव जाव अशंतनुत्तो' बाकी का और सष कथन ३५ वे शतक के प्रथमोद्देशक के जैसा ही है यावत् अनन्तबार इस रूप में उत्पन्न हो चुके हैं। यहां तक का यहां कह लेना चाहिये । 'एवं सोलससु वि जुम्मेस्सु' इसीप्रकार से १६ युग्मों में कृतयुग्म कृतयुग्म से लेकर कल्योज कल्योज तक के महायुग्मों में भी उपपात आदि का છએદિશાઓમાંથી ગ્રહણ કરે છે. કેમ કે તેઓ લોકની મધ્યમાંજ સ્થિત રહે. छे. 'तिग्नि Rमुग्घाया' वहना, पाय, अने भारन्ति ऋण समुद्धात। तमान डाय छे. 'सेस' तहेव जाव अणेतखुत्तो' गाडीनु मा सघणु ४थन ૩૫ પાંત્રીસમા શતકના પહેલા ઉદ્દેશામાં કહ્યા પ્રમાણે સમજવું યાવત તેઓ અનંતવાર આ રૂપે ઉત્પન થઈ ચુકલ છે, આ કથન સુધીનું કથન અહિયાં समायु‘एवं सोलससु वि जुम्मेसु' मा प्रमाणे सण १६ युभीमा કૃતયુગ્મ ગેજથી લઈને કલ્યાજ કલેજ સુધીના મહાયુમાં પણ ઉપપાત વિગેરેનું કથન સમજી લેવું.
શ્રી ભગવતી સૂત્ર : ૧૭