Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०३६ अ. श.५-१३ भवसिद्धयदिवोन्द्रियजीवोत्पातः ६५ सयाणि भवंति' एवमुपरोक्तप्रकारेण एतानि द्वीन्द्रियमहायुग्मशतानि द्वादशसंख्य. कानि भवन्ति औधिक द्वीन्द्रियशतमेकम् १, कृष्णनीलकापोतलेश्याप्रययुक्तं शतत्रयमिति चत्वारि४, भवसिद्धिकस्य चतुष्टयम्८, अभवसिद्धिकस्य चतुष्टयम्१२, सङ्कलनया द्वादशशतानि कृतयुग्मकृतयुग्मद्वीन्द्रियाणाम् । एवं कृतयुग्मन्योज द्वीन्द्रियत आरभ्य यावत कल्योजकल्योजद्वीन्द्रिीयाणां विषयेऽपि ज्ञातव्यम् । एवमेतानि द्वादशशतकानि भवन्ति' प्रत्येकं शतके एकादशैकादश उद्देशा सन्ति ततः द्वादश १२ एकादशैर्गुणने द्वात्रिंशदधिकमेकं शतम् (१३२) उद्देशकानामस्मिन् पत्रिंशशतके भवन्तीति । 'सेव भंते ! सेव भंते ! त्ति' तदेवं भदन्त ! के प्रथम शतक के जैसा ही हैं । 'एवं एयाणि बारस बेदियहाजुम्म सयाणि भवंति' यहां ये वीन्द्रिय महायुग्म शत १२ हैं । जैसे-औधिक दीन्द्रिय शत १ कृष्ण नील कापोतलेश्या त्रय युक्त तीन शत ३ भव. सिद्धिक द्वीन्द्रिय शत ४ अभवसिद्धिक द्वीन्द्रिय शत ४ इस प्रकार से कृतयुग्मकृतयुग्म राशिमित द्वीन्द्रिय जीवों के १२ महायुग्मशत हैं।
इसी प्रकार से कृप्युग्मकृतयुग्मयोज राशिप्रमित द्वीन्द्रिय से लेकर कल्योजकल्पोज राशिमित द्वीन्द्रियों के संबंध में भी समझ लेना चाहिये । इस प्रकार ये १२ बारह शतक होते है । प्रत्येक शतक में ग्यारह ग्यारह उद्देशक हैं अतः (१२४११=१३ २) बारह को ग्यारह से गुणा करने पर एकसौ बतीस उद्देशक इसी छत्तीस वे शतक में हैं।
'सेव भंते । सेव भंते ! त्ति' हे भदन्त ! अभवसिद्धिक द्वीन्द्रिय जीवों के उपपातादि के सम्बन्ध में जो आप देवानुप्रियने कहा है वह सब एयाणि बारस बेइदिय महाजुम्म सयाणि भवंति' माडियां मा शत १२ मार દ્વીન્દ્રિય સંબંધી મહાયુગ્મ શતકે ઔધિક દ્વીન્દ્રિય શતક ૧ કુણલેશ્યા નીલેશ્યા અને કાતિલેશ્યા સંબંધી ત્રણ શતક, ભવસિદ્ધિક હીન્દ્રિયના ૪ ચાર શતક અભવસિદ્ધિક બે ઈન્દ્રિય સંબંધી ૪ શતક આ રીતે કૃતયુગ્મ તયુગ્મ રાશિવાળા દ્વીન્દ્રિય જીના સંબંધમાં ૧૨ મહાયુગ્મ શતકે કહ્યા છે.
આજ પ્રમાણે કૃતયુગ્મ એજ રાશિવાળા દ્વીન્દ્રિય થી લઈને કલ્યોજ કલ્યાજ રાશિવાળા દ્વીન્દ્રિય જીવોના સંબંધમાં પણ ૧૨-૧૨ બાર શતકે હોય છે. તેથી સેને મહા શતકેમાં બધા મળીને કુલ ૧૩૨ એકસે બત્રીસ શતક થઈ જાય છે. ૧૨- માં ૧૧-૧૧ ઉદ્દેશાઓ છે. તેથી સઘળા ઉદેશાઓની કુલ સંખ્યા ૨૧૧૨ એકવીસસો બારની થઈ જાય છે.
'सेव' भते । सेव' भते । त्ति' 3 अगवन् मसिद्धीन्द्रियाना ઉપપત વિગેરેના સંબંધમાં આપી દેવાનુપ્રિયે જે કથન કર્યું છે તે સઘળું કથન
શ્રી ભગવતી સૂત્રઃ ૧૭