Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
६२८
भगवतीस्त्र श्च भवन्तीति । 'सेसाणं सत्तण्हवि वेदगा नो अवेदगा' शेषाणां सप्तानामपि कर्मणां मोहनीयव्यतिरिक्तानां संज्ञिपञ्चन्द्रिया वेदका एव भवन्ति नो अवेदका भवन्ति, उपशान्तमपि मोहादयः संज्ञिपञ्चन्द्रियास्ते मोहनीय व्यतिरिक्तानां सप्ता. नामपि कर्मणां वेदका एवं नो अवेदका भवन्ति । यद्यपि केवलिनश्चतसृणामघाति कर्मप्रकृतिनां वेदका भवन्ति तथापि केवलिन इन्द्रियव्यापारातीतत्वात् न पञ्चन्द्रिया इति कथ्यन्ते, इति भावः 'सायावेयगा वा असायावेयगा वा' संशिपञ्चन्द्रिय जीवाः सातावेदका अपि असातावेदका अपि संक्षिपञ्चेन्द्रियाणामेवं विधस्वरूपत्वादिति । 'मोहणिज्जस्त उदई वा अणुदई वा, संज्ञि पश्चेन्द्रिया जीवा मोहनीयकर्मपकते रुदयिको वा अनुदयिनो वा भवन्ति, तत्र सूक्ष्म संपरायान्ताः संज्ञीपञ्चेन्द्रिय जीव और क्षीण मोहवाले संज्ञी पञ्चेन्द्रिय जीव मोहनीय कर्म के वेदक नहीं होते हैं 'सेसाण सत्ताह वि वेदगा नो अवेदगा' बाकी के सात कर्मों के मोहनीय के सिवाय सातकर्मों के ये संज्ञी पञ्चेन्द्रिय जीव वेदक होते हैं अवेदक नहीं होता हैं। यद्यपि केवली जीव चार अधातिया कर्मप्रकृतियों के वेदक होते हैं तब भी केवली इन्द्रिय व्यापारातीत होने से पश्चेन्द्रिय नहीं कहलाते हैं । 'सायावेदगा घा असाया वेदगा वा' ये संज्ञी पश्चेन्द्रिय जीव साता के भी वेदक होते हैं और असाता के भी वेदक होते हैं। क्यों कि संज्ञी पञ्चेन्द्रिय जीवों का ऐसा ही स्वभाव होता है । 'मोहणिज्जस्स उदई वा अणुदई वा' ये संज्ञी पञ्चेन्द्रिय जीव मोहनीय कर्मप्रकृति के उदयवाले भी होते हैं और अनुदयवाले भी होते हैं । इनमें जो संज्ञी पञ्चेन्द्रिय जीव सूक्ष्म કર્મનું વેદન કરનારા જ હોય છે. વાસંત ગુણ સ્થાનમાં રહેવાવાળી સંજ્ઞા પંચેન્દ્રિય છે અને ક્ષીણ મોહવાળા સરી પંચેન્દ્રિય જીવ મેહનીય કર્મનું वहन ४२११।। ता नथी. 'सेसाण सत्तण्ड वि वेदगा नो अवेदगा पाहीना સાત કર્મપ્રકૃતિનુ મોહનીય કમ શિવાયની આ સંજ્ઞી પંચેન્દ્રિય જીવો વેદન કરવાવાળા હોય છે. જો કે કેવલી જીવે ચાર આઘાતિયા કમપ્રકૃતિનું વેદન કરવાવાળા હોય છે. તે પણ તે કેવલી ઈન્દ્રિયના વ્યાપારથી પર હોવાથી पाथेन्द्रिय वाता नथी. 'सायावेदगावा असाया वेदगा वा' संज्ञा पयन्द्रिय જ શાતાનું પણ વેદન કરવાળા હોય છે, અને અસાતાનું પણ વેદન કરવાળા હોય છે. કેમ કે-સંજ્ઞી પંચેન્દ્રિય જીવોનો સ્વભાવ જ એ હેય छ, मोहिणिज्जस्स उद्दई वा अणुदई वा मा सशी पथेन्द्रिय ७३ माडनीय કર્મપ્રકૃતિના ઉદયવાળા પણ હોય છે, અને અનુદયવાળા પણ હોય છે. આમાં
શ્રી ભગવતી સૂત્ર : ૧૭