Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०४० भ. श.२ कृष्णलेश्य कृ.क. सशिपञ्चेन्द्रियाः ६४५ उत्पद्यन्ते ! यथा संक्षिपश्चेन्द्रियपथमसमयोद्देशके तथैव निरवशेषम् । नवरं ते खलु भदन्त ! जीवाः कृष्णलेश्याः ? हन्त कृष्णलेश्याः। शेषं तदेव । एवं षोडशस्वपियुग्मेसु । तदेवं भदन्त ! तदेवं भदन्त ! इति । एवमेतेऽपि एकादशापि उद्देशकाः कृष्णलेश्यशते । प्रथमतृतीयपञ्चमाः सदृशगमा, शेषा अष्टावपि एकगमाः। तदेवं भदन्त । तदेवं भदन्त ! इति ॥४०॥३॥
॥चत्वारिंशत्तमे शतके द्वितीयं संज्ञि महायुग्मशतं समाप्तम् ॥४० ३।।
टीका-'कण्हलेस कडजुम्मकडजुम्म सन्निपंचिंदिया णं भंते ! कओ उवव ज्जति' कृष्णलेश्य कृतयुग्मकृतयुग्म संज्ञिपश्चन्द्रियाः खलु भदन्त ! कुन उत्पद्यन्ते ? किं नैरयिकेभ्यो यावत् देवेभ्यो वोत्पद्यन्ते इति प्रश्ना, उत्तरमाह पूर्वातिदेशेन'तहेव' इत्यादि, 'तहेव पढमुद्देसए सन्नीणं' तथैव यथा प्रथमोद्देश के संझिनाम्, संझिनां चत्वारिंशत्तमश तकस्य प्रथमोद्देशे येन रूपेणोपपात चतुर्गतिभ्यः कथित
॥द्वितीय कृष्णमेश्य संज्ञिपचेन्द्रिय महायुग्म शत॥ 'कण्हलेस्स कडजुम्मकडजुम्म सभि पचिंदिया ण भंते ! इत्यादि
टीकार्थ-हे भदन्त ! कृष्णलेष्यावाले कृतयुग्म कृतयुग्म राशिप्रमाण संज्ञिपचेन्द्रिय जीव किस स्थान विशेष से आकर के उत्पन्न होते हैं ? क्यावे नैरयिकों में से आकर के उत्पन्न होते हैं ? अथवा तिर्यग्योनिकों में से आकर के उत्पन्न होते हैं ? अथषा मनुष्यों में से आकर के उत्पन्न होते हैं ? अथवा देवों में से आकर के उत्पन्न होते हैं ? अति. देश द्वारा इसके उत्तर में प्रभुश्री कहते हैं-'तहेव जेहा पढमुद्देसए सन्नीण' हे गौतम ! जैसा संज्ञी जीवों के सम्बन्ध में प्रथम उद्देशक कहा गया है वैसा ही यहां पर भी कह लेना चाहिये । ४० वे शतक
બીજા કૃષ્ણલેશ્યા સંક્ષિ પંચેન્દ્રિય મહાયુગ્મ શતકનો પ્રારંભ– 'कण्हलेस्स कहजुम्मकडजुम्म सन्निपचिंदियाणभंते ! त्याठि
હે ભગવાન કૃષ્ણલેશ્યાવાળા કૃતયુગ્ય કૃતયુગ્મ રાશિવાળા સંગ્નિ પંચેન્દ્રિય છ કયા સ્થાન વિશેષથી આવીને ઉત્પન્ન થાય છે? શું તેઓ નૈરયિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા તિર્યચનિકે માંથી આવીને ઉત્પન્ન થાય છે? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે? અથવા દેવમાંથી भावीन पन्न थाय छ १ मा प्रश्न उत्तरमा प्रभुश्री ४९ छ -'तहेव जहा पढमुद्देसए सन्नीण' 3 गौतम ! सशी छान समयमा पहेसा ઉદેશામાં જે પ્રમાણેનું કથન કરવામાં આવેલ છે, એ જ પ્રમાણેનું કથન અહિંયાં પણ કહેવું જોઈએ. ૪૦ ચાળીસમા શતકના પહેલા ઉદ્દેશામાં ચારે
શ્રી ભગવતી સૂત્ર : ૧૭