Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३२
भगवतीसूत्रे
भवन्तीति । 'उबजोगो वन्नामाई उस्सासमा वा नीसासगा वा आहारगा वा जहा एर्गिदियाणं' उपयोगो वर्णादिः उच्छ्वासका वा निःश्वासका वा आहारकाश्च यथा एकेन्द्रियाणाम् एकेन्द्रियवदेवोपयोगादयः पञ्चेन्द्रियाणामपि ज्ञातव्याः तत्र उपयोगो द्विविधोऽपि पश्चापि वर्णाः, द्वौ गन्धो, पञ्चपि रसाः, अष्टौ स्पर्शा भवन्ति उछू वासका वा भवन्ति निःश्वासका वा भवन्ति । आहारकाश्च भवन्ति यथा एकेन्द्रियाणां प्रकरणे तथा 'विश्याय अविश्याय विरया विश्याय' संज्ञिपञ्चेन्द्रिया विरताश्च भवति अविरताश्च भवन्ति । विरताविरताश्चापि भवन्तीति । 'सकिरिया नो अकिरिया' सक्रिया भवन्ति पञ्चेन्द्रियाः, नो न तु अक्रिया भवन्ति । 'ते णं भंते! जीवा किं सत्तविबंधगा वा अहिधगा वा' ते खलु भदन्त ! जीवाः संक्षिपञ्चेन्द्रियाः सप्त विधकर्मप्रकृतीनां बन्धका वा भवन्ति, अष्टविधकर्मप्रकृतीना बन्धका वा भवन्ति 'छन्निहबंधगावा एगविबंधगा' वा षड्विधकर्मपकृतीनां बन्धका वा एकविधकर्मऔर काययोगवाले होते हैं। 'उबजोगो, बन्नमाई, उस्सासमा वा नीसागा वा आहारगा वा जहा एगिंदियाणं' ये दोनों प्रकार के उपयोगवाले होते हैं । पाँचो रसो वाले, दो गंधोवाले, पांचों वर्णों वाले और आठ प्रकार के स्पर्श वाले होते हैं । उच्छवासवाले निश्वासवाले होते हैं और आहारक होते हैं । इत्यादि जैसा एकेन्द्रिय के प्रकरण में कहा है वैसा ही समझलेना चाहिये । 'विरया य अविरया य विरया विरया य' ये संज्ञी पंचेन्द्रिय विरत, अवरित एवं विरताविरत होते हैं। 'सकिरिया नो अकिरिया' क्रिया सहित होते हैं. अक्रिया - क्रिया रहित नहीं होते हैं। 'ते णं भंते! जीवा कि सतविह बंधगावा अट्ठबिह बंधगावा' हे भदन्त ! ये जीव क्या सात प्रकार की कर्मप्रकृतियों के बन्धक होते हैं ? अथवा आठ प्रकार की कर्मप्रकृतियों के बन्धक होते 'वयजोगी, कायजोगी' मनायेोगवाणा वन्यनयोगवाणा भने अययोगवाजा होय छे. 'उबजोगो वन्नमाई, उत्सासगा वा नीसासगावा, आहारगावा जहा एगिदियाण" એકેન્દ્રિય જીવાની જેમ તેએ બન્ને પ્રકારના ઉપચેાવાળા હાય છે પાંચે પ્રકારના રસેાવાળા હાય છે, એ ગધેાવાળા, પાંચવર્તાવાળા અને આઠ પ્રકારના સ્પર્શવાળા ચાય છે. ઉચ્છવાસ નિઃવસવાળા હેાય છે, અને આહારક હાય छे. 'वीरयाय अविरया य विरयाविश्याय' ते सज्ञी पथेन्द्रिय विश्त-अविरत अने विश्ताविरत होय छे. 'सकिरिया नो अकिरिया' डिया सहित होय छे, अडिया -ड्डिया विनाना होता नथी. 'ते णं' भ'ते ! जीवा किं सत्तविहबंधना वा अट्ठविह बंधगा वा' हे भगवन था प्राश्नी प्रतियोनो अध ફવાવાળા હાય છે ? અથવા આઠ પ્રકૃતિયાને ખંધ કરવાવાળા
શ્રી ભગવતી સૂત્ર : ૧૭
वो शुद्ध सात પ્રકારની કમ