Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०४० अ. श.१ कृ.क. संक्षिपञ्चेन्द्रियोत्पातः ६३१ स्वाद्धाया आवलिकायां शेषायां नाम-गोत्रयोरेव केवल मुदीरका भवन्ति सयो. गिनोऽपि केवलं नामगोत्रयोरेवोदीरका भवन्ति, अयोगिनस्तु अनुदीरका एव केवल भवन्तीति भावः । 'कण्हलेस्सा वा जाव सुक्कलेस्सा वा' संज्ञिपश्चेन्द्रियाः कृष्णलेश्या वा भवन्ति यावत् शुक्ललेश्या वा भवन्ति, अत्र यावत्पदेन नीलकापोततेजः पद्मलेश्यानां संग्रहो भवति । तथा च कृष्णलेश्या आरभ्य यावच्छु. कालेश्यान्ता इमे पञ्चेन्द्रिया भवन्तीति भावः । 'सम्मदिट्ठी वा मिच्छादिट्ठी वा सम्मामिच्छादिट्ठी वा' संज्ञिपश्चन्द्रियाः सम्यग्दृष्टयो वा भवन्ति मिथ्य दृष्टयो वा भवन्ति सम्यग् मिथ्यादृष्टयो मिश्रदृष्टयो वा भवन्तीति । 'नाणी वा अन्नाणी वा ज्ञानिनो वा भवन्ति अज्ञानिनो वा भवन्ति संज्ञिपञ्चेन्द्रियाः । 'मणमोगी वयजोगी कायजोगी' मनोयोगिनो वा भवन्ति-वचोयोगिनो वा भवन्ति काययोगिनो वा क्षीगमोह गुणस्थान का काल एक आवलिका मात्र बाकी रहता है उस समय नामगोत्र इन दो कर्मों के ही उहीरक होते हैं । सयोगी जीव भी इन्ही दो कर्मों के उदीरक होते हैं। ‘एवं अयोगी जीव अनुदीरक होते हैं। ___ 'कण्हलेस्सा वा जाव सुक्कलेस्सा वा' संज्ञीपंचेन्द्रिय जीव कृष्णलेश्यावाले यावत् शुक्ललेश्यावाले होते हैं। यहां यावत्पद से शेष नील, कापोत, तेज, पद्म इन लेश्याओं का संग्रह हुआ है । तथा च ये संज्ञीपञ्चेन्द्रिय जीव कृष्णलेश्या से लेकर शुक्ललेश्यावाले तक होते हैं। 'सम्मदिही वा, मिच्छादिट्ठी वा' सम्मामिच्छादिट्ठी बा' ये सम्यदृष्टि भी होते हैं, मिथ्यादृष्टि भी होते हैं और मिश्रष्टि भी होते हैं । 'मणजोगी बयजोगी कायजोगी' मनोयोगवाले, वचनयोगवाले તથા ક્ષીણ કષાયવાળા સંજ્ઞી પંચેન્દ્રિય છે જ્યારે પિતાનો કાળ એક આ વલિકામાત્ર બાકી રહે છે. ત્યારે નામગાત્ર આ બે કર્મોના જ ઉદીરક હોય છે, સગી જીવ પણ આજ બે કર્મોના ઉદીરક હોય છે, અને અગી જીવે અનુદીરક હોય છે.
_ 'कण्हलेस्सा वा जाव सुफलेस्सा वा' सज्ञी ५'यन्द्रिय व वेश्या . વાળા યાવત શુકલેશ્યાવાળા હોય છે. અહિયાં યાવાદથી બાકીની નીલ, કાપત, તેજ, પ, આ વેશ્યાઓને સંગ્રહ થયેલ છે. તથા આસંજ્ઞા પંચેન્દ્રિય
वेश्याथी ने शुसवेश्या सुधी डाय छे. 'सम्मदिदी वा, मिच्छादिट्ठी वा, सम्मामिच्छदिट्ठोवा' २॥ सभ्यटीपणा ५४ सय छे. अने भियाटवाणा ५९ डाय छे. अन मिश्रह टीका ५५ हाय छे 'नाणी वा अन्नाणी वा' ती ज्ञानी ५५ डाय छ, भने मज्ञानी ५४ डाय छ, मणजोगी,
શ્રી ભગવતી સૂત્ર : ૧૭