Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६२०
भगवतीसूत्रे उत्तरमाह अतिदेशद्वारेण-'जहा' इत्यादि, 'जहा बेंदियाणं तहेव असन्निसु वि बारससया कायया' यथा द्वीन्द्रियाणां द्वादशशतानि कथितानि तथैवासंज्ञिध्वपि द्वादशशतानि कर्तव्यानि । प्रत्येकस्मिन् शते एकादश एकादशोदेशका, अपि वक्तव्याः । द्वीन्द्रिीयापेक्षया यद्वैलक्षण्यं तदाह-'नवरं' इत्यादिना 'नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं' नवरं केवलं लक्षण्यं द्वीन्द्रिय शतापेक्षया इदमेव यत् शरीरावगाहना चतुरिन्द्रियाणां जघन्येनांगुलस्यासंख्येय. भागप्रमाणा 'उकोसेणं जोयणसहस्सं' उत्कर्षेण योजनसहस्रम् । 'संचिट्ठणा जहन्नेणं एक समयं' 'संचिट्ठणा' कालतः कायस्थिति जघन्येन एकसमयममाणा हैं ? अथवा देवों में से आकर के उत्पन्न होते हैं ? इस प्रश्न के उत्तर के सम्बन्ध में प्रभुश्री गौतमस्वामी से कहते हैं-'जहा बेइंदियाण तहेव असन्निसु वि बारस सया कायव्या' हे गौतम ! जिस रीति से दीन्द्रिय जीवो के १२ शतक कहे गये हैं उसी रीति से असंन्नी जीवों के भी १२ शतक कहलेना चाहिये और प्रत्येक शतक में ११-११ उद्देशक भी कहना चाहिये। द्वीन्द्रिय की अपेक्षा जो यहां अन्तर है वह 'नवर ओगा. हणा जहन्नेण अंगुलस्त असंखेजहभाग, उक्कोसेण जोयणसहस्स' इस सूत्रद्वारा किया गया है-यहां जघन्य अवगाहना अंगुल के असंख्यात वें भाग प्रमाण है और उत्कृष्ट अवगाहना एक हजार योजन की है। 'संचिट्ठणा जहन्नेणं एक समयं' काल की अपेक्षा कायस्थिति रूप संचि. મનુષ્યોમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા દેવામાંથી આવીને ઉત્પન્ન थाय छ १ मा प्रश्न उत्तरमा प्रभुश्री गौतमस्वाभी२ ४ छे ४-"जहा बेइदियोण तहेव असन्निसु वि बारससया कायवा' 3 गौतम ! २ प्रभार ઇન્દ્રિયવાળા જીના સંબંધમાં ૧૨ બાર શતકે કહેલ છે. એ જ પ્રમાણે આ અસંજ્ઞી જીના સંબંધમાં પણ ૧૨ શતકે કહી લેવા અને દરેક શતકમાં ૧૧-૧૧ અગિયાર-અગિયાર ઉદ્દેશાઓ પણ કહી લેવા. બે ઈન્દ્રિયવાળા જ ४२di मा थनमा २ मत२ छे, ते 'नवर ओगाहणा जहण्णेण अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्स' या सूत्रा द्वारा प्रगट ४२वामा मात છે. અહિયાં જઘન્ય અવગાહના આગળના અસંખ્યાત ભાગ પ્રમાણે છે અને Gष्ट ४७०१२ योनी ४९ छे. 'सचिट्ठणा अहण्णेण एक समय उक्कोसेण' नी अपक्षायी आयस्थिति ३५ सय ४ सय मे समय
શ્રી ભગવતી સૂત્ર : ૧૭