Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३६ अ. श.५-१२ भवसिद्धयादिधीन्द्रियजीवोत्पातः ६०७ एवं एयाणि बारस बेंदियमहाजुम्मसयाणि भवंति। सेवं भंते ! सेवं भंते ! ति॥ पंचमओ बारस पजताई बेंदियमहाजुम्मसयाई समत्ताई।५-१२।
छत्तीसइमं सयं समत्तं ॥३६॥ छाया-भवसिद्धिक कृत्युग्म कृतयुग्मद्वीन्द्रियाः खलु भदन्त ! एवं भवसिद्धिशतान्यपि चत्वारि तेनैव पूर्वगमकेन नेतन्यानि । नवरं स प्राणा:, नायमर्थः समर्थः । शेषं तथैव औधिकशतानि चत्वारि । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥३६-५-८॥ ___ यथा भवसिद्धिकशतानि चत्वारि एवमभवसिद्धिकशतानि चत्वारि भणितव्यानि । नवरसम्यक्त्वज्ञाने न स्तः । शेष तदेव । एतानि द्वादश द्वीन्द्रिय महायुग्म शतानि भवन्ति । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ पञ्चा त आरभ्य द्वादशपर्यन्तानि द्वीन्द्रियमहायुग्मशतानि समाप्तानि ॥५-१२।।
षट्त्रिंशत्तमं शतं समाप्तम् ॥३६॥ टीका-भवसिद्धिय कडजुम्मकडजुम्म दियाणं भंते !' भवसिद्धिक कृत युग्मकृतयुग्म द्वीन्द्रियाः खलु भदन्त कुत उत्पद्यन्ते किं नैरपिकेभ्यो यावदेवेभ्यवेति प्रश्नः, उत्तरमाह-हे गौतम ! नो नैरपिकेभ्यः' इत्यादिरूपेणोपपातविषयक
॥शतक ३६-५-१२ दो इन्द्रिय महायुग्म शत। 'भवसिद्धिय कडजुम्म कडजुम्न घेह दियाण भंते ! 'इत्यादि सूत्र'
टीकार्थ-हे भदन्त ! भवसिद्धिक कृतयुग्म कृतयुग्म राशिमित दो इन्द्रिय जीव कहां से आकर के उत्पन्न होते है ? क्या वे नैरयिकों में से आकर के उत्पन्न होते हैं ? अथवा तिर्यग्योनिकों में से आकर के उत्पन्न होते हैं ? अथवा मनुष्यों में से आकर के उत्पन्न होते हैं ? अथवा देवों में से आकर के उत्पन्न होते हैं ? हे गौतम ! ये नैर
પાંચમા શતકથી આઠમ સુધીના મહાયુગ્મ શતકનું કથન 'भवसिद्धिय कडजुम्म कडजुम्मबेइ दियाण भते !' त्याल
ટકાર્થહે ભગવન્ ભવસિદ્ધિક કૃતયુગ્મ કૃતયુગ્મ રાશિવાળા બે ઈન્દ્રિય જી કયાંથી આવીને ઉપન થાય છે? શું તેઓ નરયિમાંથી આવીને ઉત્પન્ન થાય છે ? અથવા તિર્યંચનિકમાંથી આવીને ઉત્પન્ન થાય છે? અથવા મનુષ્યમાંથી આવીને ઉત્પન્ન થાય છે? અથવા દેવોમાંથી આવીને
શ્રી ભગવતી સૂત્ર : ૧૭