Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१५ म. श.२ प्र.समय कृष्णलेश्य कृ.क.जीवनि० ५७५ शतकीय द्वितीयोदेशके येन प्रकारेणैकेन्द्रियाणां विषये कथितं तथैवात्रापि ज्ञात ध्यमिति । 'नवरं तेणं भंते ! जीवा किं कण्हलेस्सा' नवरं प्रथम शतापेक्षया इदं
लक्षण्यं यत् ते खलु भदन्त ! जीवाः किं कृष्णलेश्यारन्तः ? इति प्रश्नः । उत्तरयति-हंता' इत्यादि, 'हंता कण्ह लेस्सा' हे गौतम ! ते जीवाः कृष्णलेश्यान्तो भवन्ति, इत्युत्तरम् 'सेसं तं चे' शेषं तदेव यत पूर्वशते कथितमिति । सेवं भंते ! सेवं भंते ! ति तदेवं भदन्त तदेवं भदन्त ! इति यावद्विहरति ।। इति पश्चत्रिंशत्तमेशतके द्वितीय केन्द्रियमहाशते द्वितीयोद्देशकः समाप्तः ॥३५ २१२
॥ पश्चत्रिंशत्तमे शतके द्वितीयशते तृतीयाघेकादशोदेशकाः पारभ्यन्ते । _ 'एवं जहा ओहियसए एक्कारस उद्देसगा भणिया' एवं यथा औधिकशते पञ्चत्रिंशत्तमशतकस्य प्रथमे शतके औधिक-कृतयुग्मकृतयुग्माः १, पथमसमय के सम्बन्ध में किया जा चुका है वैसा ही वह यहां पर जानना चाहिये। 'नवर तेण जीवा कि कण्हलेस्सा' परन्तु वहां के कथन की अपेक्षा यहां के कथन में यही विशेषता है कि ये जीव कृष्णलेश्यावाले होते हैं। यही बात प्रश्नोत्तर रूप से प्रकट की गई है । 'सेस नचेव' अवशिष्ट कथन पूर्वशत में कहे गये अनुसार है । 'सेव मंते । सेव भते ! त्ति' हे भदन्त ! जैसा आपने कहा है वह सब सत्य ही है २ । इस प्रकार कहकर गौतमने प्रभुश्री को वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर वे मंयम और तप से प्राम्या को भावित करते हुए अपने स्थान पर बिराजमान हो गये ॥३५-२-२|| पैंतीसवें शतक के दूसरे एकेन्द्रिय महा शनक का
दुसरा उद्देशक समाप्त ॥३५-२॥ ન્દ્રિય જીવોના સંબંધમાં જે પ્રમાણેનું કથન કર્યું છે, એ જ પ્રમાણેનું કથન मडिया सभा'नवर ते ण जीवा कि कण्हलेम्सा' ५२'तु त्यांना ४थन કરતાં આ કથનમાં એજ વિશેષ પડ્યું છે કે આ જી કૃષ્ણલેશ્યાવાળા હોય छ. मेरी बात यडियो प्रश्नोत्तर ३५थी प्रगट ४२८ छे. 'सेस त चेव' બાકીનું કથન પહેલા શતકમાં કહ્યા પ્રમાણે છે.
___'सेव भते ! सेव भते ! त्ति' हे भगवन् मा५ देवानुप्रिये रे प्रभायेनु કથન કર્યું છે. તે સઘળું કથન સત્ય જ છે. ૨ આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી અને નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન થયા.
બીજા એકેન્દ્રિય મહાશતકમાં બીજો ઉદ્દેશ સમાપ્ત ૩૫-૨-રા
શ્રી ભગવતી સૂત્ર: ૧૭