Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७६
भगवती सूत्रे
कृतयुग्म कृतयुग्माः २, अप्रथमसमय कृतयुग्मकृतयुग्माः ३, चरमसमय कृतयुग्म अचरमसमयकृतयुग्मकृतयुग्मा ५, प्रथमप्रथमसमय कृतयुग्म
कृतयुग्माः ४,
कृतयुग्माः ६, प्रथमापथम समयकृतयुग्मकृतयुग्मा ः ७ | प्रथमचरमसमय कृतयुग्मकृतयुग्माः ८ । प्रथमाचरमसमय कृतयुग्मकृतयुग्माः ९, चरम चरम समय कृतयुग्मकृतयुग्माः १०, चरमाचरमसमय कृतयुग्मकृतयुग्माः ११, इत्येत द्विशेषणविशिष्टाने के न्द्रियानाश्रित्य ये एकादश देशका भणिताः कथिताः 'हा कण्हलेस व एकारस उद्देगा भाणियन्ना' तथा तेनैव रूपेण कृष्णलेश्य पदविशिष्ट द्वितीयशतेऽपि एकादश उद्देशका भणितव्याः आलापशतक ३५ उद्देशक ३-११ तक
टीकार्थ- ' एवं जहा ओहियसर एक्कारस उद्देगा भणिया' जिस प्रकार से औधिक शत में ३५ वें शतक के प्रथम शतक में- कृतयुग्म कृतयुग्म १, प्रथमसमय कृतयुग्म कृतयुग्म २, अप्रथम, समय कुनयुग्म कृतयुग्म ३, चरम समय कृतयुग्म कृतयुग्म ४, अचरम समय कृतयुग्म कृतयुग्म ५, प्रथम प्रथम समय कृतयुग्म कृतयुग्म ६, प्रथमाप्रथम चरमसमय कृतयुग्म कृतयुग्म ७, प्रथम चरम समय कृतयुग्म कृतयुग्म ८, प्रथमाचरम समय कृतयुग्म कृतयुग्म ९, चाम चरम समय कृतयुग्म कृतयुग्म १०, और चरमाचरम समय कृतयुग्म कृतयुग्म ११ इन विशेषो से विशिष्ट एकेन्द्रियों को आश्रित करके ११ उद्देशक कहे गये हैं । 'तहा कण्हलेस्तसए वि एक्कारस उद्देगा भाणिवा' उसी रूप से कृष्णलेश्यपद विशिष्ट द्वितीय शत में भी ११ उद्देशक कहलेना चाहिये । तथा इस सम्बंन्ध में आलाप प्रकार भी ત્રીજાથી ૧૧ મા સુધીના ઉદ્દેશાઓના પ્રારંભ'एवं जहा ओहियसर एक्कार उद्देगा भणिया '
ટીક થ’- જે પ્રમાણે ૩૫ પાત્રીસમા શતકના પહેલા ઉદ્દેશામાં-કૃતયુગ્મકૃતયુગ્મ૧, પ્રથમસમય કૃતયુગ્મ કૃતયુગ્મ ૨, અપ્રથમસમય કૃતયુગ્મકૃતયુગ્મ ૩, ચરમભ્રમય કૃતયુગ્મ કૃતયુગ્મ ૪, અચરમ સમય કૃતયુગ્મ નૃતયુગ્મ ૫, પ્રથમ પ્રથમસમય કૃયુગ્મ મૃતયુગ્મ ૬, પ્રથમાપ્રથમ સમય કૃયુગ્મ કૃતયુગ્મ ૭ પ્રથમ ચરમ સમય કૃતયુગ્મ કૃતયુગ્મ ૮ પ્રથમ અચરમ સમય કૃતયુગ્મ કૃતયુગ્મ ૯ ચરમ ચરમ સમય કૃતયુગ્મ કૃતયુગ્મ ૧૦ અને ચરમ અચરમ સમય કૃતયુગ્મ મૃતયુગ્મ ૧૧ આ પ્રકારના વિશેષણાવાળા એકેન્દ્રિય જવાના આશ્રય કરીને ૧૧ અગિયાર उद्देश. 'तहा काउलेस्सए वि एक्कारस उद्देगा भाणियन्त्रा' भ પ્રમાણે કૃષ્ણુલેશ્યાના પુવાળા ખીજા શતકમાં પણ ૧૧ અગિયાર ઉદ્દેશાઓ
શ્રી ભગવતી સૂત્ર : ૧૭
-