Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मेद्रिका टीका ०३९ उ. १ सू०१ राशिक्रमेणैकेन्द्रि जीवनिरूपणम्
५०९
न्यतो दशात्मकः (१०) इति ११ । ' जेणं रासी चउक्कणं अवहारेणं अवहीरमाणे एगपज्जबसिए' यः खलु राशि श्रतुष्केणापहारेगापरिमाण एक पर्यवसित एव भवति तथा-' जे णं तस्स रासिस्स अवहारसमया दावर जुम्प्रा सेतं दावरजुम्प्रकलिभोगे' ये खलु तस्य राजेरपहारसमया द्वापरयुग्म रूपा भवन्ति तस्मात्कारणात् स राशिविशेषो द्वापरयुग्म कल्योज इति कथ्यते, स च नवात्मकः (९) इति १२ । 'जे णं रासी चउक्कणं अवहारेणं अवहीर माणे चउप्पज्जवसिए' यः खलु राशि चतुष्केणापहारेणापह्रियमाण चतुःपर्यव सितो भवति तथा 'जे णं तस्स रासिस्स अवहारसमया कलिओगा सेत्तं कलिओग कडजुम्मे' ये खलु तस्य राशेरपहारसमयाः कल्योजाः तस्मात्कारणात् स राशिविशेषः कल्योजकृतयुग्म इत्यभिधीयते स च जघन्यत चतुष्कास्मकः ( ४ ) इति १३ । 'जे णं रासी चउक्करणं अवहारेणं अवहीरमाणे विपज्जबसिए' यः खलु राशि चतुष्केणापहरेणाऽपहियमाणस्त्रिपर्यवसितो भवति अवहारेण अवहीरमाणे एगपज्जबसिए' जो राशि चार से अपहृन होकर अन्त में एक बचाती हैं तथा 'जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा सेन्तं दावर जुम्म कलिओगे' जो उस राशि के अपहार समय द्वापरयुग्म रूप हैं ऐसी राशि द्वापरयुग्म कल्पोज रूप होती है । यह जघन्य संख्या में ९ रूप होती है । 'जें णं' रासी चउक्करण अवहारेण अवहीरमाणे चउज्जवसिए' 'जो राशि चार से विभक्त होकर अन्त में चार बचाती है । 'जे णं तस्स रासिस्स अवहारसमया कलियोगा से तं कलिओग कडजुम्मे' तथा जिस राशि के अपहार समय कल्पोज रूप होते हैं ऐसी वह राशि कल्योज कृतयुग्म कहलाती है। संख्या में वह जघन्य से चार रूप है । 'जेणं' रासी चक्करण अवहारेण अवहीरचक्करण अवहारेण अबहीरमाणे एगज्जवसिए' ने राशी यारथी अपहृत थवाथी मे जये तथा 'जे णं तस्स गसिर अवहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलिओगे' मे રાશિના અપહાર સમય દ્વાપરયુગ્મ રૂપ છે, એવી તે રાશીદ્વાપરયુગ્મ કલ્ચાજ રૂપ હૈાય છે. આ સંખ્યામાં હું નવ ३५ डाय छे. 'जेणं रासी चक्केपण अवहारेण अवहरमाणे चउपजवसिए' रोशी व्यारथी वडे याने हेवटे यार यावे छे, 'जेणं तस्स रासिस्स अवहारसमया कलिओगा सेत्त कलि ओगक जुम्मे' तथा मे राशीनो अपहार સમય કલ્પેજ રૂપ હાય છે, એવી તે રાશી કલ્યાજ કૃતયુગ્મ કહેવાય છે, सख्यामां ते यार ३५ होय छे, 'जेणं' राखी चउक्करण अवहारेण अवहीरमाणे तिपज्जवखिए, जेण तस्स रासिहस अवहारसमया कलिओगा सेत्त कलिओग
શ્રી ભગવતી સૂત્ર : ૧૭