Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
CARD
भगवतीचे सोलसखुत्तो वितियो वि भणियव्यो' तथैव-प्रथमोदेशकवदेव षोडशकृत्यः षोडशराशिभेदानाश्रित्य द्वितीयोऽपि उद्देशको भणितव्यः। 'तहेव सवं' तथैव प्रथमो. शिकवदेव सर्वमिहापि वक्तव्यम् । 'नवरं इमाणि य दस नाणत्ताणि' नवरं-केवलं पथमोद्देशकापेक्षयाऽत्र इमानि अग्रपदयमानानि दशनानात्वानि पूर्वोक्तस्य विलक्ष. जस्व स्थानानि भवन्ति, केपाश्चित् पूर्वोक्तानां भावानां प्रथमसमयोत्पन्नेषु असंभबात् । तद्यथा-'ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभार्ग' शरीरावगाहना अंगुलस्यासंख्येयभागरूपा जघन्येन 'उक्क सेण वि अंगुलस्स असंखज्जइमागं' उल्क. रेणापि अंगुलस्यासंख्येयभागम्, तत्र प्रथमोद्देशके बादरवनस्पत्यपेक्षया उत्कर्षण सातिरेकयोजनसहस्ररूपा महत्यवगाहना मोक्ता, अत्र तु पथमसमयोत्पन्नत्वे'हे गौतम! इस सम्बन्ध में जैसा प्रथम उद्देशक कहा गया है उसी प्रकार से सोलह राशि भेदों को आश्रित करके यह द्वितीय उद्देशक भी कह लेना चाहिये । 'तहेव सव्वं' एवं प्रथम उद्देशकके जैसा ही और सब कथन यहां है ऐसा जानना चाहिये । 'नवरं इमाणि य दस नाणत्ताणि' परन्तु प्रथम उद्देशककी अपेक्षा यहां इन दश बातों में अन्तर है-क्योंकि प्रथम समय में उत्पन्न एकेन्द्रियों में इनकी असं. भवता है । वे दश बातें ये हैं--
'ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जाभार्ग' 'अवगाहना यहां अंगुल के असंख्यातवें भाग प्रमाण है जघन्य से तथा 'उकोसेण वि अंगुलस्स असंखेज्जइभार्ग' 'उस्कृष्ट से भी अंगुल के असंख्यातवें भाग प्रमाण है। प्रथम उद्देशक में बादरवनस्पतिकायिक की अपेक्षा कुछ પહેલા ઉદ્દેશામાં જે પ્રમાણે કહેવામાં આવેલ છે, એ જ પ્રમાણે મેળરાશિ मेटोन। आश्रयशने ॥ भी उद्देश। ५५५ ही सेवा नसे. 'तहेव सवं' આ રીતે પહેલા ઉદ્દેશામાં કહ્યા પ્રમાણે સઘળું કથન આ બીજા ઉદ્દેશામાં सभ७ . 'नवर इमाणि य दस नाणत्ताणि' ५२ पडसा उद्देशाना थन કરતાં અહિયાં નીચે બતાવેલ દસ બાબતમાં અંતર આવે છે.–કેમ કે પ્રથમ સમયમાં ઉત્પન્ન થયેલા એક ઈન્દ્રિયવાળાઓમાં તેનું અસંભવ પણું છે. તે દસ બાબતે નીચે બતાવ્યા પ્રમાણે છે.--
'ओगाहणा जहन्नेण अंगुलस्स असं खेज्जइ भाग” मडियां अपना धन्यथी मान सस यातमा माग प्रमाय छे. तथा 'उकोसेण वि अंगुलस्स अस खेज्जइ भाग' Gष्टथी ५] भinना अस यात मा प्रभार છે. પહેલા ઉદેશામાં બાદર વનસ્પતિકાયિકની અપેક્ષાથી કંઈક વધારે એક હજાર જનની અવગાહના કહી છે. પરંતુ અહિયાં તે પ્રથમ સમયમાં ઉત્પન્ન
શ્રી ભગવતી સૂત્ર: ૧૭