Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३५ उ.१ सू०१ राशिकमेणैकेन्द्रिजीवनिरूपणम् ४९९ ये खलु तस्य राशेरपहारसमया द्वापरयुग्माः सोऽये द्वारयुग्मयोजः १० यः खलु राशि श्चतुष्केणापहारेणापहियमाणो द्विपर्यवसितः ये खल तस्य राशेरपहारसमया द्वापरयुग्माः सोऽयं द्वापरयुग्मद्वापरयुग्मः ११। यः खलु राशि चतुष्केण अपहारेणापहियमाण एकपर्यवसितः ये खलु तस्य राशेरपहारसमया द्वापरयुग्माः सोऽयं द्वापरयुग्मकल्योजः १२ । (३) यः खलु राशि चतुष्केणापहारेण अपहियमाण श्चतुःपर्यवसितः ये खलु तस्य राशेरपहारसमयाः बल्योजा सोऽयं कल्योजकृतयुग्मः १३ । य: खलु राशि चतुष्केणापहारेणापहियमाण विपर्यवसितः ये खलु तस्य राशेरपहारसमयाः कल्योजाः सोऽयं कल्योजव्योज: १४ या खलु राशि चतुष्केणापहारेण अपहियमाणो द्विपर्यवसितः ये खलु तस्य राशेरपहारसमयाः कल्योजाः सोऽयं कल्योजद्वापरयुग्मः १५ यः खलु राशि चतुष्केणापहारेणाऽपहियमाण एकपर्यवसितः ये खलु तस्य राशेरपहारसमयाः कल्योजाः सोऽयं कल्योजकल्योज इति १६ (१) तत्तेनार्थेन यावत् कल्योज कल्योजः।।मु०१॥
टीका--'कइ णं भंते ! महाजुम्मा पन्नत्ता' कति खलु भदन्त ! इह युग्मशन्देन राशिविशेषा कथ्यन्त ते च क्षुल्लका अपि भवन्ति यथा पाक
पैंतीसवे शतक का प्रथम उद्देशक चौतीसवें शतक में एकेन्द्रिय जीवों का श्रेणि क्रम से प्रायः निरूपण हो चुका है परन्तु अब इस ३५ वें शतक में उन्हीं एकेन्द्रिय जीवों का राशिक्रम से निरूपण होना है। इसी सम्बन्ध से इसे प्रारम्भ किया जा रहा है
'काणं भंते ! महाजुम्मा पन्नत्ता' इत्यादि सूत्र ॥१॥
टीकार्थ-हे भदन्त ! महायुग्म-महाराशियां-कितने कहे गये हैं! युग्म शब्द से यहां राशिविशेष कहा गया है ये युग्म क्षुल्लक भी होते
પાંત્રીસમા શતકને પ્રારંભ–
ઉદેશે પહેલે. ત્રીસમા શતકમાં એક ઇન્દ્રિયવાળા જીને શ્રેણિના ક્રમથી પ્રાયા નિરૂપણ કરવામાં આવી ગયું છે પરંતુ હવે આ ૩૫ પાંત્રીસમા શતકમાં એ એક ઈન્દ્રિયવાળા જીનું રાશિને ક્રમથી નિરૂપણ કરવામાં આવશે. એ સંબંધી આ પાંત્રીસમું શતક પ્રારંભ કરવામાં આવે છે.
'कइण भंते ! महाजुम्मा पण्णत्ता' त्याल
ટીકાઈ–હે ભગવાન મહાયુગ્મ-મહારાશિ કેટલા કહેવામાં આવ્યા છે? અહિયાં યુગ્મ શબ્દથી રાશિ વિશેષ કહેલ છે. આ યુમ ભુલક પણ હોય
-
શ્રી ભગવતી સૂત્ર : ૧૭