Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श०३४ अ.श.६ कृष्णलेश्य-भवसिद्धिकैकेन्द्रियाः ४८७ एवमेतेन पूर्वोदितेनाभिलापेन प्रकारेण यथैवौधिकोद्देशकः चतुस्त्रिंशत्तमशतकस्य प्रथमोद्देशः, याल्लोकचरमान्त इति । औधिकप्रकरणवदेव सर्व ज्ञात. व्यमिति । 'सव्वत्थ कण्हलेस्सेसु भवसिद्धिएमु उचवाएयवो' सर्वत्र कृष्णलेश्येषु भवसिद्धिकेषूपपातयितव्यः परम्परोपपन्न कृष्णलेश्यमवसिद्धिकानां कृष्णलेश्यभवसिद्धिकेष्वेवोषपातो वर्णयितव्या, 'कहि णं भंते ! परंपरोववन्नकण्हलेस्स भवसिद्धियपज्जत्तबायरपुढवीकाइयाणं ठाणा पन्नसा' कुत्र खलु भदन्त ! परम्परोपपान कृष्णलेश्य भवसिद्धिक बादरपृथिवीकायिकानामेकेन्द्रियाणां स्थानानि प्रज्ञप्तानि-कथितानीति प्रश्नः, हे गौतम ! स्वस्थानापेक्षया अष्टासु पृथिवीषु स्थानानि प्रज्ञप्तानि इत्यारभ्य यावत् तुल्यविशेषाधिकं कर्म प्रकुर्वन्तीस्येतत् पर्यन्तम् औधिकोदेशकवदेव ज्ञातव्यमित्याशयेनाह-एवं' इत्यादि, 'एवं यह सूत्रपाठ कहा है 'सव्वस्थ कण्हलेस्सेतु भवसिद्धिएसु उववाएयव्यो' सर्वत्र परम्परोपपन्नक कृष्णलेश्यावाले भवसिद्धिकों का कृष्णलेश्यावाले भवसिद्धिकों में ही उपपात वर्णित करना चाहिये। ___'कहि णं भंते ! परंपरोववन्न कण्हलेस्स भवसिद्धिय पज्जत्तघायर पुढवीकाइयाणं ठाणा पण्णत्ता' हे भदन्त ! परम्परोपपन्नक कृष्णलेश्या वाले भवसिद्धिक बादर पृथिवीकायिक एकेन्द्रिय जीवों के स्थान कहां पर कहे गये हैं। उत्तर में प्रभुश्री कहते हैं-'हे गौतम ! स्वस्थान की अपेक्षा से इनके स्थान आठ पृथिवीयों आदिको में ७ सात रत्नप्रभा. दिक नरकों में एवं आठवीं पृथिवी ईषत्प्रामारा पृथिवी में कहे गये हैं। इस के अतिरिक्त और भी इस सम्बन्ध में जो कथन है वह सब कथन यावत् तुल्य विशेषाधिक कर्म का वे बन्ध करते हैं इत्यादि
भी प्रभारी सूत्र४४३९ छे. सव्वस्थ कण्हलेस्सेसु भवसिद्धिएसु उववाएयव्वो લકના પૂર્વ ચરમાન્તમાં સમુદ્ઘત કરેલ પરંપર૫૫નક કૃષ્ણલેશ્યાવાળા ભવસિદ્ધિને ઉપપત કૃષ્ણલેશ્યાવાળા ભવસિદ્ધિકોમાં જ વર્ણવ જઈએ.
___ 'कहिण' भंते ! परंपरोववन्न कण्हलेस भवसिद्धिय अपज्जत्त वायरपुढवी काइयाण ठाणा पण्णत्ता' मापन ५२ ५२।५५-४ वेश्यावलसिद्धि બાદર પૃથ્વીકાયવાળા એકેન્દ્રિય જીના સ્થાન કયાં કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે કે-હે ગૌતમ! સ્વસ્થાનની અપેક્ષાથી તેઓના આઠ સ્થાનો પ્રશ્વીકાયિકામાં, રત્નપ્રભા વિંગેરે નરકોમાં તેમજ આઠમી ઈષતપ્રાગભારા પૃથ્વીમાં કહેવામાં આવેલ છે. આ સિવાય આ વિષયના સંબંધમાં બીજુ જે કથન છે, તે સઘળું કથન યાવત્ તુલ્ય વિશેષાધિક કમને બંધ કરે છે. આ કથન સુધી ઔવિક ઉદ્દેશામાં કહ્યા પ્રમાણે સમજવું
શ્રી ભગવતી સૂત્ર : ૧૭