Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
रसइकाइयत्ति' औधिको भेदचतुष्कको सूक्ष्मबादरपर्याप्तापर्याप्तरूपो यावद्वनस्पतिकायिका इति । 'परंपरोववन्न कण्हलेस्स भवसिद्धिय अपज्जत सुहुमपुढवीकाइरणं भंते !" परम्परोपपन्न कृष्णलेश्या भवसिद्धिकापर्याप्तसूक्ष्मपृथिवीकायिकः खलु भदन्त ! 'इमी से रयणप्पमाए पुढवीए०' एतस्या रत्नप्रभायाः पृथिव्याः पूर्वे चरमान्ते समवहतः समवहत्य यो भव्य एतस्या एव रत्नप्रमायाः पश्चिमे चरमान्ते परम्परोपपन्न कृष्णलेश्य भवसिद्धिकापर्याप्त सूक्ष्मपृथिवीकायिकतया समुत्पत्तुं स खलु भदन्त ! कियत्सामयिकेन विग्रहेणोत्पद्येत दे गौतम ! एकसामयिकेन वा यावत् त्रिसामयिकेन वा समुत्पद्येत इत्यारभ्य - लोकचरमान्तपर्यन्तं सर्वमपि औधिकपकरणचदेव ज्ञातव्यमित्याशयेनाह - 'एवं एएवं अभिलावेणं जहेव ओहिओ उद्देसओ जाव लोयचरिमंते त्ति' सिद्धिय अपज्जन्तद्रुम पुढवीकाईए णं भंते !" वह परम्परोपपन्नक कृष्णलेश्यावाला भवसिद्धिक अपर्याप्त सूक्ष्म पृथिवीकायिक जीव जो 'इमी से रयणभाए पुढवी ए०' इस रत्नप्रभा पृथिवी के पूर्व चरमान्त में समवहत हुआ है और समवहत होकर इसी रत्नप्रभा पृथ्वी के पश्चिम चरमान्त में परम्परोपपन्नक कृष्णलेश्या युक्त भवसिद्धिक अपर्याप्त सूक्ष्म पृथिवीकायिक रूप से उत्पन्न होने के योग्य है कितने समयवाले विग्रह से उत्पन्न होता है ? हे गौतम ! वह वहां 'एकसमय वाले विग्रह से यात् तीन समयवाले विग्रह से उत्पन्न होता है' ऐसे इस कथन से लगाकर लोक चरमान्त प्रकरण तक का सब कथन औधिक प्रकरण जानना चाहिये। इसी आशय को लेकर 'एवं एएणं अभिलावेणं जहेब ओहिओ उद्देसओ जाव लोग चरिमंते । त्ति' ऐसा 'पर' परोववरण कण्हलेस्स भवसिद्धिय अपज्जत सुहुमपुढवीकाइएण भंते !' डे ભગવત્ પરંપરાપપન્તક કૃષ્ણુલેશ્યાવાળા ભવસિદ્ધિક અપર્યાપ્તક સૂક્ષ્મ પૃથ્વી आर्थिक व डे ? 'इमीसे रयणप्पभाए पुढवीए०' मा रत्नप्रभा पृथ्वीना पूर्व ચરમાન્તમાં સમુદ્ઘાત કર્યા છે. અને સમુદ્દાત કરીને આ રત્નપ્રભા પૃથ્વીના પશ્ચિમ ચમાન્તમાં પરપરાપપન્નક કૃષ્ડવેશ્યા યુક્ત ભવસિદ્ધિક અપર્યાસક સૂક્ષ્મ પૃથ્વીકાયિક પણાથી ઉત્પન્ન થવાને ચાગ્ય હાય છે ? હે ગૌતમ ! તે ત્યાં એક સમયવાળી વિગ્રહગતિથી ઉત્પન્ન થાય છે. યાવતુ ત્રણ સમયવાળી વિગ્રહગતિથી ઉત્પન્ન થાય છે. એ પ્રમાણેના કથનથી લઈને ચરમાન્ત સુધીનું તમામ કથન ઔશ્વિક પ્રકરણમાં કહ્યા પ્રમાણે સમજવું. આ અભિપ્રાયને લઈ ને सूत्ररे 'ए' एप' अभिलावेण' जहेब ओहिओ उद्देसओ जाब चरिमंते त्ति'
४८६
શ્રી ભગવતી સૂત્ર : ૧૭