Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे
-
एएणं अभिलावेणं जहेव ओहिओ उद्देसओ जाव तुल्लट्ठियत्ति' एवमेतेन पूर्वोक्तेनाभिलापेन प्रकारेण यथैवौधिक उद्देशकः चतुस्त्रिंशत्तमशतकस्य प्रथमोयावत्तुल्पस्थितिका इति, सर्वमिह औधिक प्रकरणवदेव ज्ञातव्यं यावत्तुल्य स्थितिका स्तुल्यविशेषाधिकं कर्म प्रकुवन्तीति भावः। 'एवं एएणं अभिला. वेणं कण्हलेस्स भवसिद्धिए एगिदिएहि वि तहेव एक्कारस उद्देससंजुत्तं छटुं सर्य' एवमेतेनाभिलापेन यथा-औधिक भवसिद्धि सम्बधि पञ्चमं शतकं कथितं तथैवास्य षष्ठशतकस्य औधिकानन्तरोपपन्नक परम्परोपपन्न के त्युदेशकत्रयविशिष्टैकेन्द्रियैरपि तथैवैकादशोद्देशकसंयुक्तं षष्ठं शत्तम्, अनन्तरावगाढ परम्परावगाढानन्तराहारक परम्पराहारकानन्तरपर्याप्तकपरस्परपर्याप्तक चरमाचरमेत्यष्टौं उद्देशका अपि वक्तव्याः तदित्यमेकादशोद्देशक संयुक्तं षष्टं शतं निर्मातव्यमिति भावः ।। इति श्री - विश्वविख्यातजगद्वल्लभादिपदभूषितबालब्रह्मचारि - 'जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां 'श्री भगवतीसूत्रस्य' प्रमेयचन्द्रिकाख्यायां
व्याख्यायां चतुस्त्रिंशत्तमशतके पष्ठमेकेन्द्रियशतं समाप्तम् ॥३४॥६॥ कथन तक औधिक उद्देशक के जैसा ही जानना चाहिये । इसी आशय को लेकर 'एवं एएणं अभिलावेणं जहेव ओहिओ उद्देसो जाव तुल्ल दिइयत्ति' सूत्रकार ने ऐसा यह सूत्रपाट यहां कहा है । 'एवं एएणं अभिलावेणं कण्हलेस भवसिद्धिय एगिदिएहिं वि तहेव एक्कारस उद्देससंजुतं छठे सयं' इस के अभिलार प्रकार से कृष्णलेश्यावाले भवसिद्धिक एकेन्द्रिय जीवों के सम्बन्ध में भी ग्यारह उद्देशकों से युक्त यह छट्ठा शतक कहना चाहिये । अर्थात् जिस रीति से अधिक सामान्य भवसिद्धिक संबंधी पांचवां शतक कहा गया है उसी प्रकार से इस छठे शतक के औधिक अनन्तरोपपन्नक परम्परोपपन्नक इनतीन मा अभिप्रायथी सूरे ‘एवं एएण अभिलावेण जहेव ओहिओं उद्देसओ जाव तुल्छद्विइयत्ति' प्रभारी सूत्र18 डे छ. 'एय एएण अभिलावेण कण्हलेक्स भवसिद्धिय एगि दिएहिं वि एक्कारखउद्देस संजुत्तं छटुं सय' मा પ્રમાણે કૃષ્ણલેશ્યાવાળા ભવસિદ્ધિક એકેન્દ્રિય જીના સંબંધમાં પણ ૧૧ અગિયાર ઉદેશાઓ આ છઠ્ઠા શતકમાં કહેવા જોઈએ. અર્થાત જે પ્રમાણે પરંપર૫૫નક કૃષ્ણલેશ્યાવાળા ભવસિદ્ધિક એકેન્દ્રિયાને ઉદ્દેશ કહેલ છે,
શ્રી ભગવતી સૂત્ર : ૧૭