Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका का श०३४ अ. श०२ कृष्णलेश्यैकेन्द्रियनिरूपणम् ५७७ जहा ओहि उद्देसो जाव तुल्लटिइयत्ति' एवमेतेन पूर्वोक्तेनामिलापेनअभिलापप्रकारेण यथा अस्य औधिकः प्रथमोद्देशक श्चतुस्त्रिंशत्तमस्य शतकस्य प्रथमे एकेन्द्रियशते प्रथमोद्देशके, यावत् तुल्यस्थितिका इति, 'सेवं भंते ! सेवं भंते ! ति तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति, ‘एवं एएणं अभिलावेणं जहेब पदमं से ढिसयं तहेव एकारस उद्देसगा भाणियन्या' एवमेते. नाभिलापेन यथैव प्रथम श्रेणिशतकं तथैव एकादशोदेशका भणितव्याः ॥ १॥ इति श्री-विश्वविख्यातजगद्वल्लभादिपदभूषितबालब्रह्मचारि - 'जैनाचार्य' पूज्यश्री-घासीलालबतिविरचितायां 'श्री भगवतीसूत्रस्य' प्रमेयचन्द्रिकाख्यायां
व्याख्यायां चतुस्त्रिंशत्तमे शतके द्वितीयमेकेन्द्रियशतं समाप्तम् ॥३४-२॥ रत्नप्रभा पृथिवी से लेकर ईषत्प्रारभारा पृथिवी तक में कहे गये हैं। इत्यादि एवं एएण अभिलावेण जहा ओहिओ उद्देओ जाव तुल्ल. ठियत्ति' इसी प्रकार पूर्वोक्त अभिलाप से जैसा इसका चौंतीसवें
शतक का प्रथम उद्देशक कहा गया है एकेन्द्रिय शतक में यावत् तुल्य स्थितिवाले प्रकरण तक कहा गया है वैसा ही यहां पर भी तुल्य स्थिति प्रकरण तक कह लेना चाहिये । 'सेव भंते ! सेवं भंते ! त्ति' हे भदन्त ! जैसा आपने कहा है वह सब सर्वधा सत्य ही है २ । इस प्रकार कहकर गौतम ने प्रभुश्री को वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। सन पत्प्राम।२। पृथ्वी सुधीमा ४३ . ध्याह एवं एएण अभिलावेणं जहा ओहिओ उद्देसओं जाव तुल्लद्विइयत्ति' मा प्रमाणे मा ५३॥ ४डेल અભિલાપ પ્રમાણે જે રીતે ત્રીસ ૩૪ મા શતકના પહેલા ઉદ્દેશામાં કહેવામાં આવેલ છે, અર્થાત્ એકેન્દ્રિય શતકમાં યાવત્ તુલ્ય સ્થિતિવાળાનાકથન સુધી કહેલ છે, એજ પ્રમાણેનું કથન અહિયાં પણ તુલ્યસ્થિતિવાળા કથન સુધી કહેવું જોઈએ.
'सेव भंते ! सेव भंते ! त्ति' 3 ममपन् भा५ देवानुप्रिये २ प्रमाणेनु કથન આ વિષય સંબંધમાં કરેલ છે, તે સઘળું કથન સત્ય છે, હે ભગવન આપ દેવાનુપ્રિયનું સઘળું કથન સર્વથા સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમસ્વામીએ પ્રભુશ્રીને વંદના કરી નમસ્કાર કર્યો વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પોતાના સ્થાન પર બિરાજમાન થયા.
શ્રી ભગવતી સૂત્ર : ૧૭