Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६८
भगवतीस्त्रे
-
इमीसे रयणप्पमाए पुढोए पच्चथिमिल्छे चरिमते अपज्जत्त सुहुमपुढवी. काइयत्ताए उत्रज्जित्तए' समवहत्य यो भव्य एतस्या रत्नमभायाः पृथिव्याः पाश्चात्ये चरमान्ते अपर्याप्त सूक्ष्मपृथिवीकायिकतया उपपत्तुं स खलु भदन्त ! कियत्सामयिकेन विग्रहेणोत्पद्यतेति प्रश्नः, उत्तरमाह-एवं' इत्यादि, एवं एएणं अभिलावेणं जहेब पढमो उद्देसओ' एवमेतेनामिलापेन यथैव प्रथमोद्देशकः एत. स्यैव चतुर्विंशत्तमशतकस्य प्रथमोद्देशके यथा यथा यद् यत् कथितं तत्सर्व तेनैव रूपेणेहापि ज्ञातव्यम्, कियत्पर्यन्तः प्रथमोद्देशक इहाध्येतव्य स्तत्राह'जा' इत्यादि, 'जाव लोगचरिमंते त्ति' यावत् लोकचरमान्त इति एकसा. मयिकेन यावत् चतुःसामयि केन विग्रहेण उत्पद्यतेत्यारभ्य लोकचरमान्त पर्यन्तं सर्वमपि वक्तव्यम् किन्तु औत्तरे चरमान्ते समवहतानां पाश्चात्ये चरमान्ते च अपर्याप्त सूक्ष्म पृथिवीकायिक रूप से उत्पन्न होने के योग्य है, वह कितने समयवाले विग्रह से वहां उत्पन्न होता है ? इसके उत्तर में प्रभुश्री कहते हैं- एवं एएणं अभिलावेणं जहेव पढमउद्देसओ' हे गौतम! इस अभिलाप द्वारा जैसा इसी चौंतीसवें शतक के पूरे प्रथम उद्देशक में जैसा जैसा जो जो कहा गया है वह सब उसी रूप से यहां पर भी जानना चाहिये । और ऐसाही यह सब कथन इस सम्बन्ध में 'जाव लोगचरिमंते त्ति !' यावत् लेाक के चरमान्त तक करना चाहिये अर्थात् यह यावत् लोकके चरमान्त तक में एक समय वाले विग्रह से दो समयवाले विग्रह से तीन समयवाले विग्रह से और चार समयवाले विग्रह से उत्पन्न होता है किन्तु उत्तर लोक को રત્નપ્રભા પૃથ્વીના પશ્ચિમ ચરમાતમાં અપર્યાપ્તક સૂમ વાયુકાયિક પણાથી ઉત્પન્ન થવાને યોગ્ય બનેલ છે, તે ત્યાં કેટલા સમયની વિગ્રહગતિથી ઉત્પન્ન थाय छ १ मा प्रश्न उत्तरमा प्रसुश्री गौतमस्वामीन ४छे , 'एएण अभिलावेण जहेव पढमो उद्देसओ' गौतम! म मिसा५६।२ शत ५॥ ચોત્રીસમા શતકના પહેલા ઉદેશામાં કહેવામાં આવેલ છે તે સઘળું કથન એજ પ્રમાણે અહિયાં પણ સમજવું અને એ જ પ્રમાણેનું તે સઘળું કથન આ વિષયમાં 'जाव लोगचरिमंते ! त्ति' यावत् होना २२मान्त सुधी वु नये. अर्थात् તે યાવત્ લેકના ચરમાન્તમાં એક સમયેવાળી વિગ્રહગતિથી અથવા બે સમયવાળી વિગ્રહગતિથી અથવા ત્રણ સમયવાળી વિગ્રહગતિથી અથવા ચાર સમયવાળી વિગ્રહગતિથી ઉત્પન્ન થાય છે. પરંતુ ઉત્તર લેકના ચરમાતમાં સમુદ્દઘાત કરીને પશ્ચિમ ચરમાન્તમાં ઉત્પન્ન થવાવાળાઓને એક સમયનો વિગ્રહ હોતું નથી આ કથન સુધી કહેવું જોઈએ. આ સંબંધમાં આ શતકના
શ્રી ભગવતી સૂત્ર : ૧૭