Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेन्द्रका टीका २०३४ अ. श०१ उ०३ परम्परोपन कै केन्द्रियनिरूपणम् ४६९ समुत्पद्यमानानामेकसामयिको विग्रहो न भवति अत्तस्तेषां द्वयादि चतुःसामयिको विग्रहो भवति, उक्तं च प्रथमोद्देशकान्ते- 'उत्तरिल्ले समोहयाणं पञ्चत्थिमिल्ले उववज्जमाणाणं एगसमइओ विग्गहो नत्थि' इत्यन्तं वाच्यम् 'कहि णं भंते ! परंपरोववन्नग बायरपुढवीकाइयाणं ठाणा पन्नता' कुत्र खलु भदन्त ! परम्परोपपन्नक बादरपृथिवीकायिकानां स्थानानि प्रज्ञप्तानि - कथितानीतिः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा ! हे गौतम! 'सहाणेणं असु पुढीसु' स्वस्था नेन यत्र परम्परोपपन्नका जीवा आसते तत् स्वस्थानम् स्थानापेक्षया अष्टासु रश्नप्रभा दीपत्प्राग्भारा पृथिवी पर्यन्तेषु परम्परोपपन्नक बादरपृथिवीकायिककेन्द्रियजीवानां स्थानानि प्रज्ञप्तानीत्युत्तरम् । एवं एएणं अभिलावेणं जहा पढमे उद्देस जाव तुल्लईियत्ति' एवमेतेन पूर्वोक्तेनाभिलापेन आलापकमकारेण यथैव चरमान्त में समुद्घात करके पश्चिम चरमान्त में उत्पन्न होनेवालों को एकसमयका विग्रह नहीं होता हैं, यहां तक कहना चाहिये इस संबन्ध में इसी शतक के प्रथम उद्देशक के अन्त में भगवानने कहा है- 'उत्तरिल्ले समोहयाणं पञ्चत्थिमिल्ले उबवजमाणाणं एगसमइओ विग्गहो नस्थि' 'करिणं भंते ! पर परोववन्नगा बाधर पुढवीकाइयाणं ठाणा पन्नता' हे भदन्त ! परम्परोपपन्नक बादर पृथिवीकायिक के स्थान कहां पर कहे गये हैं ? उत्तर में प्रभुश्री कहते है- 'गोधमा ! सहाणेणं असु पुढवीस' हे गौतम! परम्परोपपन्नक बादर पृथिवीकायिकों के स्थान स्वस्थानकी अपेक्षासे आठ पृथिवियों में कहे गये हैं वे आठ पृथिवीयां रत्नप्रभापृथिवी से लेकर ईषत्प्रारभारा पृथिवी तक हैं । ' एवं एएणं अभिलावेणं जहा पढमे उद्देस जाव तुल्लहियत्ति' इसी प्रकार से इस अभिलाप द्वारा इनके सम्बन्ध का सब प्रश्नोत्तर रूप कथन यावत् तुल्यस्थितिवाले परम्परोरथडेला उद्देशाना अंतमा लगवाने उधु छे डे- 'उत्तरिल्ले समोहयाणं पच्चत्थिमिल्ले उववज्जमाणा ण एगसयइओ विग्गहों नत्थि !
'कहि ण' भंवे ! परंपरोववन्नगा वायरपुढवीकाइयाणं ठाणा पण्णत्ता' હે ભગવન્ પર પરોપપન્નક ખાદર પૃથ્વીકાયકાના સ્થાને કયાં કહ્યા છે ? या प्रश्नना उत्तरमां प्रभुश्री गौतमस्वामीने हे छे है - 'गोमा ! सहाणेणं अट्टसु पुढबीसु' हे गौतम! परपपन्न महर पृथ्वी अविना स्थानी આઠ પૃથ્વચામાં કહ્યા છે. તે આ પૃથ્વીયા રત્નપ્રભા પૃથ્વીથી લઈને धवत् प्राग्भारा पृथ्वी सुधीनी आठ पृथ्वीयो छे. 'ए' एएणं' अभिलावेण जहा पढमे उद्देसए जाब तुल्लट्ठिइयत्ति' मेन प्रभाये या अलिसायद्वारा या विषय સમધમાં ખીજા સઘળા પ્રશ્નોત્તર રૂપ કથન યાવત્ કેટલાક તુલ્ય સ્થિતિવાળા
શ્રી ભગવતી સૂત્ર : ૧૭