Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती ___टीका:--'पइनिहाणं भंते !' कतिविधाः खलु भदन्त ! 'परंपरोक्वन्नगा एगिदिया पन्नत्ता' परम्परोपपन्नकाः एकेन्द्रियाः प्रज्ञप्ता:-कथिता ? इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा !' 'हे गौतम ! 'पंचविहा परंपरोववन्नगा एगिदिया पन्नत्ता' पञ्चविधा:-पश्चप्रकारकाः परम्परोपपन्नका उत्पत्ते द्वितीयादिसमये वर्तमाना एकेन्द्रियाः प्रज्ञप्ताः-कथिताः 'तं जहा' तद्यथा-'पुढवीकाइया' पृथिवीकायिकाः अकायिकाः तेजस्कायिकाः वायुकायिकाः, वनस्पतिकायिकाश्च । पृथिवीकायिकाः कतिविधाः प्रज्ञप्ताः गौतम ! द्विविधाः प्रज्ञप्ताः सूक्ष्माश्च बादराश्च एवं यावद्वनस्पतिकायिका अपि सूक्ष्म
शतक ३४ उद्देशक ३ 'काविहा ण भंते ! परंपरोदवनगा एगिदिया पन्नत्ता' इत्यादि
टीकार्थ--'काविहा णं भंते ! परपरोववन्नगा एगिंदिया पन्नत्ता' हे भदन्त ! एकेन्द्रिय परम्परोपपन्नक जीव कितने प्रकार के कहे गये हैं'गोयमा ! पंचविहा पर परोववन्नगा एगि दिया पन्नत्ता' हे गौतम! एकेन्द्रिय परम्परोपपन्नक जीव पांच प्रकार के कहे गये हैं। जो जीव उत्पत्ति के द्वितीयादि समय में वर्तते है वे परम्परीपानक कहे गये हैं ! 'तं जहा' वे परम्परोपपन्नकों के पांच भेद इस प्रकार से हैं-पृथिवीकायिक, अकायिक, तेजस्कायिक वायु कायिक और वनस्पतिकायिक, हे भदन्त ! पृथिवीकायिक कितने प्रकार के कहे गये हैं ? हे गौतम ! पृथिवीकायिक दो प्रकार के कहे गये हैं । वे दो प्रकार सूक्ष्म और बादर के भेद से होते है। इसी प्रकार से दो भेद थावत् वनस्पतिकायिकों तक जानना
ત્રીજા ઉદેશાને પ્રારંભ– 'कइविहा ण भते ! पर परोववन्नगा एगिदिया पण्णत्ता' त्याहि.
साथ-'काविहाण भंते ! परंपराववन्नगा एगिदिया पण्णत्ता' 3 ભગવન એકઈ દ્રિયવાળા પરંપરોપ૫નક જી કેટલા પ્રકારના કહેવામાં साव्या छ, म प्रश्न उत्तरमा प्रसुश्री है-'गोयमा ! पचविहा परंपरोवउण्णगा एगि दिया पण्णत्ता' गौतम ! ४न्द्रियाणा ५२ ५५५-न पांय ना ४ामा मावेस छ. 'त जहा' ते ५२५२।५५-तीन पांय ભેદે આ પ્રમાણે છે. પૃથ્વીકાયિક, અષ્કાયિક, તેજસ્કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક હે ભગવન પૃથ્વીકાયિકે કેટલા પ્રકારના કહેવામાં આવ્યા છે? ઉત્તરમાં પ્રભુત્રી કહે છે કે હે ગૌતમ ! પૃથ્વીકાયિકે બે પ્રકારના કહે. વામાં આવ્યા છે. તે બે પ્રકાર સૂમ, અને બાદર એ પ્રમાણે છે. આજ પ્રમાણે સૂક્ષમ અને બાદર એ બે ભેદે યાવત્ વનરપતિકાયિક સુધી સમજવા,
શ્રી ભગવતી સૂત્ર : ૧૭.