Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे रोषवनगाणं वायरपुढवीकाइयाणं ठाणा पमत्ता' अत्र रत्नप्रमादिषु द्वीपसमुद्रादिषु च खलु अनन्तरोपपत्रकानां बादरपृथिवीकायिकानां स्थानानि प्राप्तानि कथि. तानि । एतेषु द्वीपसमुद्रादिषु एते तिष्ठन्तीति भावः।
तत् किमेतावदेव स्थानम् अनन्तरोपपत्रकानां तत्राह-'उववाएण' इत्यादि। 'उववाएणं सव्वलोए' उपपातेन सर्वलो के स्थानम्, 'समुग्धारण सव्वलोए' समुद्र घातेन सर्वलोके तत्रोपपातेन-उपपाताभिमुख्येनापान्तरालवृत्त्येत्यर्थः समुद्घातेन मारणान्तिकेनेति । अनन्तरोपपन्नका हि उपपातमारणान्तिक समुद्घाताभ्यामति बहुत्वात् सर्वलोकमपि व्याप्य वर्तन्ते, अत्रचैवं भूतया स्थापनया भावना कर्तव्या।
अत्र प्रथमवत्रं यथैव एके संहरन्ति, तदैव तवक्रदेश मन्ये पूरयन्ति । एवं द्वितीयवक्रसंहरणेऽपि अवक्रोत्पचावपि
प्रवाहतो भावनीयम्। अनन्तरोपपन्नकत्वं चेह भाविभावापेक्षं इस प्रकार 'एत्थ णं अणंतरोववनगाणं वायर पुढवीकाइयाणं ठाणा पण्णत्ता' इन रत्नप्रभा आदि पृथिवियों में और जम्बूद्वीप आदि द्वीपों में एवं लवण समुद्र आदि समुद्रों में अनन्तरोपपन्नक बादरपृथिवी. कायिक एकेन्द्रिय जीवों के स्थान कहे गये हैं। इन सब में ये एकेन्द्रिय जीव रहते हैं । 'उववाएणं सव्वलोए समुग्धाएणं सव्वलोए' उपपात की अपेक्षा से और मारणान्तिक समुदघात की अपेक्षा ये जीव बहुत ही अधिक होनेके कारण समस्त लोकको व्याप्त कर के रह रहे हैं। इनकी ऐसी रचनासे भावना करनी चाहिये। यहां जब प्रथम वक्र स्थानको कितनेक अनन्तरो. पपनक जीव संहृत करते हैं-खाली करते हैं-तब उसी समय उस वक्र स्थानको दूसरे और अनन्तरोपपन्नक जीव भर देते हैं। इसी प्रकार से जब द्वितीय वक्र स्थानका संहरण होता है तब उसे और दूसरे अनन्तरोपपत्रक जीव भर देते हैं इस पन्नत्ता' मा रत्नप्रभा विगेरे पृथ्वीयामा भने दी५ विगरे वाचामा तथा લવણ સમુદ્ર વિગેરે સમુદ્રોમાં અનંતરપપત્તક બાદર એકઈન્દ્રિયવાળા જીવોના સ્થાને કહેવામાં આવેલ છે. આ બધામાં એક ઈન્દ્રિયવાળા જ રહે છે. 'ववाएण सव्वलोए समुग्घाएणसव्वलोए' ५५ातनी अपेक्षाथी भने भारत સમુદ્દઘાતની અપેક્ષાથી આ જી ઘણું વધારે હેવાને કારણે સઘળા લેકને વ્યાપ્ત કરીને રહે છે. તેઓની રચના આ પ્રકારની કરીને ભાવના કરવી જોઈએ. અહિયાં જ્યારે પહેલા વર્કસ્થાનને કેટલાક અનંતરા૫૫નક જ ખાલી કરે છે, ત્યારે તે જ સમયે તે વક્રસ્થાનને બીજા અનંતપન્નક જીવે ભરી દે છે, એ રીતે જ્યારે બીજા વક
શ્રી ભગવતી સૂત્ર : ૧૭.