Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०३४ अ. श.१ सू०१ अन० कैकेन्द्रियाणां भेदादिनि० ४५१ ग्राह्यमपान्तराले तस्य साक्षादभावात् । मारणान्तिकसमुद्घातश्च प्राक्तन भावापेक्षया अनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति । 'सद्वाणेणं लोगस्स असंखेज्जइ भागे त्ति' स्वस्थानेन लोकस्यासंख्येयभागे रत्नप्रभादि पृथिवीनां विमानानां च लोकस्यासंख्येयभागवत्तित्वात्, पृथिव्यादीनां च पृथिवीकायिकानां स्वस्थान. स्वादिति । 'अणंतरोपवनग सुहुमपुढवीकाइया एगविहा अविसेसमणाणत्ता' अनन्तरोपपत्रक सूक्ष्मपृथिवीकायिकाः सर्वेऽपि एकविधा एकमकारका एव भवन्ति अविशेषाः परस्परं विशेषरहिता अनानात्वाः परस्परं भेदरहिताश्च भवन्ति 'सध्य लोए परियावना' सर्वलोके पर्यापन्नाः व्याप्ताः 'पन्नत्ता' प्रज्ञप्ताः-कथिता इति प्रकार प्रवाह रूप से यह सदा भरा ही रहता है। अनन्तरोपपन्नकता यहां भावी भव की अपेक्षा से कही गई है। क्योंकि अपान्तराल में इसका साक्षात् अभाव रहता है। मारणान्तिक समुद्घात प्राक्तन भवकी अपेक्षा से कहा गया है । क्योंकि अनन्तरोपपन्नक की अवस्था मे इसका अभाव होता है, 'सट्ठाणेणं लोगस्स असंखेज्जहभागे त्ति' स्वस्थान की अपेक्षा ये लोकके असंख्यातवें भाग में रहते हैं। क्योंकि रत्नप्रभा आदि पृथियियों और विमान ये सब लोकके असंख्यातवें भाग में हैं। और पृथिवी आदि पृथिवीकायिकों के स्वस्थान हैं । 'अणंतरोववन्नग सुहुमपुढवीकाइया एगविहा अविसेसमणाणत्ता' सब अनन्तरोपपत्रक सूक्ष्म पृथिवीकायिक एकेन्द्रिय जीव एकप्रकार के ही होते हैं ! परस्पर में ये विशेषता से रहित होते हैं । और इनमें कोई भेद नहीं होता है । 'मव्वलोए परियोवना' ये
સ્થાનનું સંહરણ થાય છે. ત્યારે તેનાથી બીજા અનંતપન્નક જીવે તે સ્થાન ભરી દે છે. આ પ્રમાણે પ્રવાહ રૂપથી અહિયાં બધા ભર્યા જ રહે છે. અનંતરાયપન્નકપણું અહિયાં આગામી ભવની અપેક્ષાથી हेस छ. भ3-मपान्तसमा तना साक्षात मला २ छे. 'सदाणेण लोगस्स असंखेज्जइ भागेत्ति' स्वस्थाननी अपेक्षाथी ताना मसभ्यात ભાગમાં રહે છે. કેમ કે રત્નપ્રભા વિગેરે પૃથ્વી અને વિમાને એ બધા લેકના અસંખ્યાતમ ભાગમાં છે. અને પૃથ્વી વિગેરે પૃથ્વીકાયિકોનું સ્વાસ્થાન छ. 'अणं तरोववन्नगसुहमपुढवीकाइया एगविह। अविसेसमणाणत्ता' सा અનંતરે પપન્નક સૂમ પૃથ્વીકાયિક એક ઈન્દ્રિયવાળા જ એક પ્રકારના જ હોય છે. તેઓ અને અન્ય વિશેષ પણાથી રહિત હોય છે. અને તેમાં is लात नथी. 'सव्वलोए परियावन्ना' या सणाम व्यास
શ્રી ભગવતી સૂત્ર : ૧૭