Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७२
-
भगवतीस्त्र गत्वा उत्पत्तुम् ‘से ण तिसमइएणं विग्गहेणं उनबज्जेज्ना' स खलु त्रिसामयिकेन विग्रहेणोत्एघेत, अयं भाव:-अधोलोकक्षेत्रत्रसनाडया वहिः पूर्वादिदिशि मृत्वा, एकेन समयेन नाडी मध्ये प्रविष्टः द्वितीये समये ऊर्ध्व गत स्ततः एक प्रतरे पूर्वस्यां दिशि पश्चिमायां वा, दिशि यदा उत्पत्ति भवति तदा अनुश्रेण्यां गत्या तृतीयसमये उत्पद्यते इति । 'जे भविए विसे ढीए उवज्जित्तए से णं चउसमइएणं विगहेणं उवज्जेम्जा' यो भयो विश्रेण्याम् उत्पत्तुम्, स खलु चतुःसामायिकेन विग्रहेणोत्पधेत । अयं भावः-यदा सनाडयाः बहिर्वायव्यादिविदिशि मृतः तदा एफसमयेन पश्चिमाया मुत्तरस्यां वा, दिशि गतो भवति द्वितीयेन त्रसनाडयाः अणुसेढीए उपजिजत्तए' एकप्रतर में अनुश्रेणी से जाकरके उत्पन्न होने के योग्य है 'से णं तिसमइएणं विग्गहेणं उववज्जेज्जा' वह तीन समयषाले विग्रह से उत्पन्न होता है । तात्पर्य इसका यह है कि-अधो. लोक क्षेत्रमें बसनाडी के बाहर पूर्वादिदिशा में मरकर जीव एकसमय में सनाडी के मध्य में प्रविष्ट होता है। दूसरे समय में वह उर्चगमन करता है। इसके बाद जब वह एकप्रतर में पूर्वदिशा में अथवा पश्चिमदिशा में उत्पन्न होता है तब वह समणि में जाकर तृतीय समय में वहां उत्पन्न होता है । 'जे भविए विसे ढीए उवज्जित्तए से णं च उसमइएणं विग्गहेणं उववज्जेज्जा' और जब वह विश्रेणि में उत्पन्न होने के योग्य है तब वह वहां चारसमयबाले विग्रह से उत्पन्न होताहै। तात्पर्य यह है कि जब जीव सनाडी के बाहर वायव्य आदि विदिशाओ में मरता है तब वह एक समय में पश्चिमदिशा में ज्जित्तए' से प्रतरमा अनुश्रेष्ाथी १७ने पन याने योग्य डाय छे. से ण तिलमइएणं विगहेणं उववज्जेज्जा' त त्र समयवाणी विग्रह ગતિથી ઉત્પન્ન થાય છે. કહેવાનું તાત્પર્ય એ છે કે-અધોવેક ક્ષેત્રમાં રસ નાડીની બહાર પૂર્વ દિશામાં મરીને જીવ એક સમયમાં વસનાડીની મધ્યમાં પ્રવેશ કરે છે. બીજા સમયમાં ઉદગમન કરે છે તે પછી જ્યારે તે એક પ્રતરમાં પૂર્વ દિશામાં અથવા પશ્ચિમ દિશામાં ઉત્પન્ન થાય છે, ત્યારે તે સમश्रेणीमा नेत्री समयमा त्यो उत्पन्न थाय छे. 'जे भविए विसेढीए उववज्जित्तए से णं च उसमइएणं विगाहेणं उववज्जेजा' सने न्यारे वि. શ્રેણીમાં ઉત્પન થવાને ચે.ગ્ય હોય ત્યારે તે ત્યાં ચરમ સમયવાળી વિગ્રહ. ગતિથી ઉત્પન્ન થાય છે. તાત્પર્ય કહેવાનું એ છે કે જ્યારે જીવ ત્રસ નાડીની બહાર વાયવ્ય વિગેરે વિદિશામાં મરે છે, ત્યારે તે એક સમયમાં પશ્ચિમ
શ્રી ભગવતી સૂત્ર : ૧૭