Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेद्रिका टीका २०३४ अ. श. १ सू०८ बा० पृथ्विकायानां स्थानादिनि० ४३७ वायुकायिकानाश्रित्य कथितः, वायुकायिकान विहायान्येषां वेदनाकषायमारणान्तिकरूपा त्रय एव समुधाता भवन्ति न तु वैक्रियसमुद्धात इति । 'एगिदियाण भंते !' एकेन्द्रियजीवाः खलु भदन्त ! 'किं तुल्लट्ठिया तुल्ल विसेसाहियं कम्मं पकरेंति' किं तुलयस्थितिकाः परस्परापेक्षया समानायुष्काःतुल्यविशेषाधिकं कर्म प्रकुर्वन्ति । परस्परापेक्षया तुल्यत्वेन विशेषेण असंख्येयभागादिना अधिकं पूर्वकालबद्ध कर्मापेक्षयाऽधिकतरं तुल्यविशेषाधिकं कर्म ज्ञानावरणीयादिकं प्रकुर्वन्ति किमिति प्रश्नः । तथा 'तुल्लहिया बेमायविसेसाहियं कम्मं पकरेति तुल्यस्थितिकाः विमात्रः अन्योऽन्यापेक्षया विषमपरिमाणः कस्याऽप्यसंख्येयभागरूपोऽन्यस्य संख्येय भागरूपयो विशेषस्तेनाधिकं पूर्वकालबद्धकमपेिक्षया यत् तद् विमात्रविशेषाधिकं कर्म है वह वायुकायिकों को आश्रित करके कहा गया है ! वायुकायिकों को छोड़कर अन्य एकेन्द्रिय जीवों को वेदना कषाय और मारणान्तिक ये तीन ही समुद्घात होते हैं। वैक्रिय समुद्यात इनकों नहीं होता है।
'एििदया णं भंते । किं तुर्लाहिया तुल्लविसे साहियं कम्मं पकरेति' 'हे भदन्त ! एकेन्द्रिय जीव की जिनकी आयु आपसमें समान होती है क्या तुल्य और विशेषाधिक कर्मका बन्ध करते हैं ? परस्परकी अपेक्षा समानता को लेकर यहां तुल्यता कर्म में कही गई और पूर्वकाल में बद्ध कर्मों की अपेक्षा असंख्यातवे भाग आदिको लेकर कर्म में विशेषाधिकता कही गई है।
•
अथवा -- 'तुल्लद्विइया वेमायविसेसाहियं कम्मं पकरेति ? 'तुल्यस्थितिवाले एकेन्द्रिय जीव परस्पर भिन्न २ विशेषाधिक कर्मबन्ध करते ? किसी एकेन्द्रिय जीव के पूर्वबद्ध कर्मोकी अपेक्षासे असंख्येय કહ્યા છે, તે પૈકી જે વૈક્રિયસમુદ્લાત છે, તે વાયુકાયિકાના આશ્રય કરીને કહેલ છે. વાયુકાયિકાને છોડીને બીજા એકઇન્દ્રિયવાળા જીવાને વેદના, કષાય અને ભારણાન્તિક આ ત્રણ સમુદૂધાત જહાય છે. તેઓને વૈક્રિય સમુદ્દાત હાતા નથી.
'एनिंदियाण मंते ! किं तुल्लट्ठिइया तुल्लविसेसाहिय कम्मं पकरेति' डे ભગવન એક ઈન્દ્રિયવાળા જીવા કે જેઓનું આયુષ્ય પરસ્પરમાં સરખુ હોય છે, એવા જીવા શુ તુલ્ય અને વિશષાધિક કનેા બંધ કરે છે ? પરસ્પરની અપેક્ષાથી સમાન પણાને લઇને અહિયાં ક્રમમાં તુલ્યપણુ' કહ્યુ` છે, અને પૂર્વ કાળમાં 'ધકમની અપેક્ષાથી અસ્રખ્યાતમા ભાગ વિગેરેને લઈને કમ'માં विशेषाधिङ पालु छु' छे. अथवा 'तुल्लट्ठिइया वेमायविसेसाहिय कम्म' पकरे ति’ સમાન સ્થિતિવાળા એકેન્દ્રિય જીવે અન્ય અન્ય જુદા જુદા વિશેષાષિક કા બંધ કરે છે? કાઈ એક ઈન્દ્રિયવાળા જીવના અસખ્યાત ભાગ રૂપ અને
શ્રી ભગવતી સૂત્ર : ૧૭